Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 itthaM prArthanayA yatra sthAne te sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvve pavitreNAtmanA paripUrNAH santa Ishvarasya kathAm akShobheNa prAchArayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 इत्थं प्रार्थनया यत्र स्थाने ते सभायाम् आसन् तत् स्थानं प्राकम्पत; ततः सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त ईश्वरस्य कथाम् अक्षोभेण प्राचारयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ইত্থং প্ৰাৰ্থনযা যত্ৰ স্থানে তে সভাযাম্ আসন্ তৎ স্থানং প্ৰাকম্পত; ততঃ সৰ্ৱ্ৱে পৱিত্ৰেণাত্মনা পৰিপূৰ্ণাঃ সন্ত ঈশ্ৱৰস্য কথাম্ অক্ষোভেণ প্ৰাচাৰযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ইত্থং প্রার্থনযা যত্র স্থানে তে সভাযাম্ আসন্ তৎ স্থানং প্রাকম্পত; ততঃ সর্ৱ্ৱে পৱিত্রেণাত্মনা পরিপূর্ণাঃ সন্ত ঈশ্ৱরস্য কথাম্ অক্ষোভেণ প্রাচারযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဣတ္ထံ ပြာရ္ထနယာ ယတြ သ္ထာနေ တေ သဘာယာမ် အာသန် တတ် သ္ထာနံ ပြာကမ္ပတ; တတး သရွွေ ပဝိတြေဏာတ္မနာ ပရိပူရ္ဏား သန္တ ဤၑွရသျ ကထာမ် အက္ၐောဘေဏ ပြာစာရယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAH santa Izvarasya kathAm akSObhENa prAcArayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:31
17 अन्तरसन्दर्भाः  

tathA vishvasya prArthya yuShmAbhi ryad yAchiShyate, tadeva prApsyate|


ahaM yuShmAnatiyathArthaM vadAmi, yo jano mayi vishvasiti sohamiva karmmANi kariShyati varaM tatopi mahAkarmmANi kariShyati yato hetorahaM pituH samIpaM gachChAmi|


yUyaM mAM rochitavanta iti na, kintvahameva yuShmAn rochitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni chAkShayANi bhavanti, tadarthaM yuShmAn nyajunajaM tasmAn mama nAma prochya pitaraM yat ki nchid yAchiShyadhve tadeva sa yuShmabhyaM dAsyati|


yadi yUyaM mayi tiShThatha mama kathA cha yuShmAsu tiShThati tarhi yad vA nChitvA yAchiShyadhve yuShmAkaM tadeva saphalaM bhaviShyati|


ataH svAnugrahakathAyAH pramANaM datvA tayo rhastai rbahulakShaNam adbhutakarmma cha prAkAshayad yaH prabhustasya kathA akShobhena prachAryya tau tatra bahudinAni samavAtiShThetAM|


apara ncha nistArotsavAt paraM pa nchAshattame dine samupasthite sati te sarvve ekAchittIbhUya sthAna ekasmin militA Asan|


etasminneva samaye.akasmAd AkAshAt prachaNDAtyugravAyoH shabdavad ekaH shabda Agatya yasmin gR^ihe ta upAvishan tad gR^ihaM samastaM vyApnot|


tasmAt sarvve pavitreNAtmanA paripUrNAH santa AtmA yathA vAchitavAn tadanusAreNAnyadeshIyAnAM bhAShA uktavantaH|


tadA pitarayohanoretAdR^ishIm akShebhatAM dR^iShTvA tAvavidvAMsau nIchalokAviti buddhvA Ashcharyyam amanyanta tau cha yIshoH sa Nginau jAtAviti j nAtum ashaknuvan|


he parameshvara adhunA teShAM tarjanaM garjana ncha shR^iNu;


prabhusambandhIyA aneke bhrAtarashcha mama bandhanAd AshvAsaM prApya varddhamAnenotsAhena niHkShobhaM kathAM prachArayanti|


tatra cha mamAkA NkShA pratyAshA cha siddhiM gamiShyati phalato.ahaM kenApi prakAreNa na lajjiShye kintu gate sarvvasmin kAle yadvat tadvad idAnImapi sampUrNotsAhadvArA mama sharIreNa khrIShTasya mahimA jIvane maraNe vA prakAshiShyate|


yuShmAkaM kasyApi j nAnAbhAvo yadi bhavet tarhi ya IshvaraH saralabhAvena tiraskAra ncha vinA sarvvebhyo dadAti tataH sa yAchatAM tatastasmai dAyiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्