Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAshapUrvvakaM tava sevakAn nirbhayena tava vAkyaM prachArayituM tava pavitraputrasya yIsho rnAmnA AshcharyyANyasambhavAni cha karmmANi karttu nchAj nApaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तथा स्वास्थ्यकरणकर्म्मणा तव बाहुबलप्रकाशपूर्व्वकं तव सेवकान् निर्भयेन तव वाक्यं प्रचारयितुं तव पवित्रपुत्रस्य यीशो र्नाम्ना आश्चर्य्याण्यसम्भवानि च कर्म्माणि कर्त्तुञ्चाज्ञापय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তথা স্ৱাস্থ্যকৰণকৰ্ম্মণা তৱ বাহুবলপ্ৰকাশপূৰ্ৱ্ৱকং তৱ সেৱকান্ নিৰ্ভযেন তৱ ৱাক্যং প্ৰচাৰযিতুং তৱ পৱিত্ৰপুত্ৰস্য যীশো ৰ্নাম্না আশ্চৰ্য্যাণ্যসম্ভৱানি চ কৰ্ম্মাণি কৰ্ত্তুঞ্চাজ্ঞাপয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তথা স্ৱাস্থ্যকরণকর্ম্মণা তৱ বাহুবলপ্রকাশপূর্ৱ্ৱকং তৱ সেৱকান্ নির্ভযেন তৱ ৱাক্যং প্রচারযিতুং তৱ পৱিত্রপুত্রস্য যীশো র্নাম্না আশ্চর্য্যাণ্যসম্ভৱানি চ কর্ম্মাণি কর্ত্তুঞ্চাজ্ঞাপয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တထာ သွာသ္ထျကရဏကရ္မ္မဏာ တဝ ဗာဟုဗလပြကာၑပူရွွကံ တဝ သေဝကာန် နိရ္ဘယေန တဝ ဝါကျံ ပြစာရယိတုံ တဝ ပဝိတြပုတြသျ ယီၑော ရ္နာမ္နာ အာၑ္စရျျာဏျသမ္ဘဝါနိ စ ကရ္မ္မာဏိ ကရ္တ္တုဉ္စာဇ္ဉာပယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAzapUrvvakaM tava sEvakAn nirbhayEna tava vAkyaM pracArayituM tava pavitraputrasya yIzO rnAmnA AzcaryyANyasambhavAni ca karmmANi karttunjcAjnjApaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:30
19 अन्तरसन्दर्भाः  

tadA yIshurakathayad AshcharyyaM karmma chitraM chihnaM cha na dR^iShTA yUyaM na pratyeShyatha|


ato he isrAyelvaMshIyalokAH sarvve kathAyAmetasyAm mano nidhaddhvaM nAsaratIyo yIshurIshvarasya manonItaH pumAn etad IshvarastatkR^itairAshcharyyAdbhutakarmmabhi rlakShaNaishcha yuShmAkaM sAkShAdeva pratipAditavAn iti yUyaM jAnItha|


preritai rnAnAprakAralakShaNeShu mahAshcharyyakarmamasu cha darshiteShu sarvvalokAnAM bhayamupasthitaM|


yaM yIshuM yUyaM parakareShu samArpayata tato yaM pIlAto mochayitum eैchChat tathApi yUyaM tasya sAkShAn nA NgIkR^itavanta ibrAhIma ishAko yAkUbashcheshvaro.arthAd asmAkaM pUrvvapuruShANAm IshvaraH svaputrasya tasya yIsho rmahimAnaM prAkAshayat|


imaM yaM mAnuShaM yUyaM pashyatha parichinutha cha sa tasya nAmni vishvAsakaraNAt chalanashaktiM labdhavAn tasmin tasya yo vishvAsaH sa taM yuShmAkaM sarvveShAM sAkShAt sampUrNarUpeNa svastham akArShIt|


tadA pitaro gaditavAn mama nikaTe svarNarUpyAdi kimapi nAsti kintu yadAste tad dadAmi nAsaratIyasya yIshukhrIShTasya nAmnA tvamutthAya gamanAgamane kuru|


tarhi sarvva isrAyeेlIyalokA yUyaM jAnIta nAsaratIyo yo yIshukhrIShTaH krushe yuShmAbhiravidhyata yashcheshvareNa shmashAnAd utthApitaH, tasya nAmnA janoyaM svasthaH san yuShmAkaM sammukhe prottiShThati|


phalatastava hastena mantraNayA cha pUrvva yadyat sthirIkR^itaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiShiktavAn sa eva pavitro yIshustasya prAtikUlyena herod pantIyapIlAto


tataH paraM preritAnAM hastai rlokAnAM madhye bahvAshcharyyANyadbhutAni karmmANyakriyanta; tadA shiShyAH sarvva ekachittIbhUya sulemAno .alinde sambhUyAsan|


stiphAnoे vishvAsena parAkrameNa cha paripUrNaH san lokAnAM madhye bahuvidham adbhutam AshcharyyaM karmmAkarot|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्