Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 phalatastava hastena mantraNayA cha pUrvva yadyat sthirIkR^itaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiShiktavAn sa eva pavitro yIshustasya prAtikUlyena herod pantIyapIlAto

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 फलतस्तव हस्तेन मन्त्रणया च पूर्व्व यद्यत् स्थिरीकृतं तद् यथा सिद्धं भवति तदर्थं त्वं यम् अथिषिक्तवान् स एव पवित्रो यीशुस्तस्य प्रातिकूल्येन हेरोद् पन्तीयपीलातो

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ফলতস্তৱ হস্তেন মন্ত্ৰণযা চ পূৰ্ৱ্ৱ যদ্যৎ স্থিৰীকৃতং তদ্ যথা সিদ্ধং ভৱতি তদৰ্থং ৎৱং যম্ অথিষিক্তৱান্ স এৱ পৱিত্ৰো যীশুস্তস্য প্ৰাতিকূল্যেন হেৰোদ্ পন্তীযপীলাতো

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ফলতস্তৱ হস্তেন মন্ত্রণযা চ পূর্ৱ্ৱ যদ্যৎ স্থিরীকৃতং তদ্ যথা সিদ্ধং ভৱতি তদর্থং ৎৱং যম্ অথিষিক্তৱান্ স এৱ পৱিত্রো যীশুস্তস্য প্রাতিকূল্যেন হেরোদ্ পন্তীযপীলাতো

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဖလတသ္တဝ ဟသ္တေန မန္တြဏယာ စ ပူရွွ ယဒျတ် သ္ထိရီကၖတံ တဒ် ယထာ သိဒ္ဓံ ဘဝတိ တဒရ္ထံ တွံ ယမ် အထိၐိက္တဝါန် သ ဧဝ ပဝိတြော ယီၑုသ္တသျ ပြာတိကူလျေန ဟေရောဒ် ပန္တီယပီလာတော

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 phalatastava hastEna mantraNayA ca pUrvva yadyat sthirIkRtaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn sa Eva pavitrO yIzustasya prAtikUlyEna hErOd pantIyapIlAtO

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:27
53 अन्तरसन्दर्भाः  

tadAnIM rAjA herod yIsho ryashaH shrutvA nijadAseyAn jagAd,


purA herod nijabhrAtu: philipo jAyAyA herodIyAyA anurodhAd yohanaM dhArayitvA baddhA kArAyAM sthApitavAn|


kintu herodo janmAhIyamaha upasthite herodIyAyA duhitA teShAM samakShaM nR^ititvA herodamaprINyat|


kasyachijjanasya dvau sutAvAstAM sa ekasya sutasya samIpaM gatvA jagAda, he suta, tvamadya mama drAkShAkShetre karmma kartuM vraja|


he yirUshAlam he yirUshAlam nagari tvaM bhaviShyadvAdino hatavatI, tava samIpaM preritAMshcha pAShANairAhatavatI, yathA kukkuTI shAvakAn pakShAdhaH saMgR^ihlAti, tathA tava santAnAn saMgrahItuM ahaM bahuvAram aichChaM; kintu tvaM na samamanyathAH|


taM badvvA nItvA pantIyapIlAtAkhyAdhipe samarpayAmAsuH|


pashyata vayaM yirUshAlampuraM yAmaH, tatra manuShyaputraH pradhAnayAjakAnAm upAdhyAyAnA ncha kareShu samarpayiShyate; te cha vadhadaNDAj nAM dApayitvA paradeshIyAnAM kareShu taM samarpayiShyanti|


ki ncha pradhAnayAjakA adhyApakAshcha tadvat tiraskR^itya parasparaM chachakShire eSha parAnAvat kintu svamavituM na shaknoti|


tato dUto.akathayat pavitra AtmA tvAmAshrAyiShyati tathA sarvvashreShThasya shaktistavopari ChAyAM kariShyati tato hetostava garbbhAd yaH pavitrabAlako janiShyate sa Ishvaraputra iti khyAtiM prApsyati|


tadA yai ryIshurdhR^itaste tamupahasya praharttumArebhire|


tataH sabhAsthAH sarvvalokA utthAya taM pIlAtasammukhaM nItvAprodya vaktumArebhire,


AtmA tu parameshasya madIyopari vidyate| daridreShu susaMvAdaM vaktuM mAM sobhiShiktavAn| bhagnAntaH karaNAllokAn susvasthAn karttumeva cha| bandIkR^iteShu lokeShu mukte rghoShayituM vachaH| netrANi dAtumandhebhyastrAtuM baddhajanAnapi|


sa punaruvAcha, manuShyaputreNa vahuyAtanA bhoktavyAH prAchInalokaiH pradhAnayAjakairadhyApakaishcha sovaj nAya hantavyaH kintu tR^itIyadivase shmashAnAt tenotthAtavyam|


nijAdhikAraM sa AgachChat kintu prajAstaM nAgR^ihlan|


tarhyAham Ishvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiShiktaM jagati prerita ncha pumAMsaM katham IshvaranindakaM vAdaya?


tadanantaraM pratyUShe te kiyaphAgR^ihAd adhipate rgR^ihaM yIshum anayan kintu yasmin ashuchitve jAte tai rnistArotsave na bhoktavyaM, tasya bhayAd yihUdIyAstadgR^ihaM nAvishan|


aparaM pIlAto bahirAgatya tAn pR^iShThavAn etasya manuShyasya kaM doShaM vadatha?


pashchAd eko yoddhA shUlAghAtena tasya kukShim avidhat tatkShaNAt tasmAd raktaM jala ncha niragachChat|


phalata IshvareNa pavitreNAtmanA shaktyA chAbhiShikto nAsaratIyayIshuH sthAne sthAne bhraman sukriyAM kurvvan shaitAnA kliShTAn sarvvalokAn svasthAn akarot, yata Ishvarastasya sahAya AsIt;


paraloke yato hetostvaM mAM naiva hi tyakShyasi| svakIyaM puNyavantaM tvaM kShayituM naiva dAsyasi| evaM jIvanamArgaM tvaM mAmeva darshayiShyasi|


tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAshapUrvvakaM tava sevakAn nirbhayena tava vAkyaM prachArayituM tava pavitraputrasya yIsho rnAmnA AshcharyyANyasambhavAni cha karmmANi karttu nchAj nApaya|


aparam asmAkaM tAdR^ishamahAyAjakasya prayojanamAsId yaH pavitro .ahiMsako niShkala NkaH pApibhyo bhinnaH svargAdapyuchchIkR^itashcha syAt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्