Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 tachChrutvA sarvva ekachittIbhUya Ishvaramuddishya prochchairetat prArthayanta, he prabho gagaNapR^ithivIpayodhInAM teShu cha yadyad Aste teShAM sraShTeshvarastvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तच्छ्रुत्वा सर्व्व एकचित्तीभूय ईश्वरमुद्दिश्य प्रोच्चैरेतत् प्रार्थयन्त, हे प्रभो गगणपृथिवीपयोधीनां तेषु च यद्यद् आस्ते तेषां स्रष्टेश्वरस्त्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তচ্ছ্ৰুৎৱা সৰ্ৱ্ৱ একচিত্তীভূয ঈশ্ৱৰমুদ্দিশ্য প্ৰোচ্চৈৰেতৎ প্ৰাৰ্থযন্ত, হে প্ৰভো গগণপৃথিৱীপযোধীনাং তেষু চ যদ্যদ্ আস্তে তেষাং স্ৰষ্টেশ্ৱৰস্ত্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তচ্ছ্রুৎৱা সর্ৱ্ৱ একচিত্তীভূয ঈশ্ৱরমুদ্দিশ্য প্রোচ্চৈরেতৎ প্রার্থযন্ত, হে প্রভো গগণপৃথিৱীপযোধীনাং তেষু চ যদ্যদ্ আস্তে তেষাং স্রষ্টেশ্ৱরস্ত্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တစ္ဆြုတွာ သရွွ ဧကစိတ္တီဘူယ ဤၑွရမုဒ္ဒိၑျ ပြောစ္စဲရေတတ် ပြာရ္ထယန္တ, ဟေ ပြဘော ဂဂဏပၖထိဝီပယောဓီနာံ တေၐု စ ယဒျဒ် အာသ္တေ တေၐာံ သြၐ္ဋေၑွရသ္တွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tacchrutvA sarvva EkacittIbhUya Izvaramuddizya prOccairEtat prArthayanta, hE prabhO gagaNapRthivIpayOdhInAM tESu ca yadyad AstE tESAM sraSTEzvarastvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:24
20 अन्तरसन्दर्भाः  

he mahechChAH kuta etAdR^ishaM karmma kurutha? AvAmapi yuShmAdR^ishau sukhaduHkhabhoginau manuShyau, yuyam etAH sarvvA vR^ithAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvveShA ncha sraShTAramamaram IshvaraM prati parAvarttadhve tadartham AvAM yuShmAkaM sannidhau susaMvAdaM prachArayAvaH|


atha nishIthasamaye paulasIlAvIshvaramuddishya prAthanAM gAna ncha kR^itavantau, kArAsthitA lokAshcha tadashR^iNvan


tataH paraM tau visR^iShTau santau svasa NginAM sannidhiM gatvA pradhAnayAjakaiH prAchInalokaishcha proktAH sarvvAH kathA j nApitavantau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्