Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 kintu lokAnAM madhyam etad yathA na vyApnoti tadarthaM tau bhayaM pradarshya tena nAmnA kamapi manuShyaM nopadishatam iti dR^iDhaM niShedhAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 किन्तु लोकानां मध्यम् एतद् यथा न व्याप्नोति तदर्थं तौ भयं प्रदर्श्य तेन नाम्ना कमपि मनुष्यं नोपदिशतम् इति दृढं निषेधामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 কিন্তু লোকানাং মধ্যম্ এতদ্ যথা ন ৱ্যাপ্নোতি তদৰ্থং তৌ ভযং প্ৰদৰ্শ্য তেন নাম্না কমপি মনুষ্যং নোপদিশতম্ ইতি দৃঢং নিষেধামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 কিন্তু লোকানাং মধ্যম্ এতদ্ যথা ন ৱ্যাপ্নোতি তদর্থং তৌ ভযং প্রদর্শ্য তেন নাম্না কমপি মনুষ্যং নোপদিশতম্ ইতি দৃঢং নিষেধামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ကိန္တု လောကာနာံ မဓျမ် ဧတဒ် ယထာ န ဝျာပ္နောတိ တဒရ္ထံ တော် ဘယံ ပြဒရ္ၑျ တေန နာမ္နာ ကမပိ မနုၐျံ နောပဒိၑတမ် ဣတိ ဒၖဎံ နိၐေဓာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kintu lOkAnAM madhyam Etad yathA na vyApnOti tadarthaM tau bhayaM pradarzya tEna nAmnA kamapi manuSyaM nOpadizatam iti dRPhaM niSEdhAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:17
25 अन्तरसन्दर्भाः  

tasmAt tR^itIyadinaM yAvat tat shmashAnaM rakShitumAdishatu, nochet tachChiShyA yAminyAmAgatya taM hR^itvA lokAn vadiShyanti, sa shmashAnAdudatiShThat, tathA sati prathamabhrAnteH sheShIyabhrAnti rmahatI bhaviShyati|


pashchAd yIshustau dR^iDhamAj nApya jagAda, avadhattam etAM kathAM kopi manujo ma jAnIyAt|


kintu te mama nAmakAraNAd yuShmAn prati tAdR^ishaM vyavahariShyanti yato yo mAM preritavAn taM te na jAnanti|


yadaghaTata tad dR^iShTA sarvve lokA Ishvarasya guNAn anvavadan tasmAt lokabhayAt tau daNDayituM kamapyupAyaM na prApya te punarapi tarjayitvA tAvatyajan|


etAM kathAM shrutvA mahAyAjako mandirasya senApatiH pradhAnayAjakAshcha, ita paraM kimaparaM bhaviShyatIti chintayitvA sandigdhachittA abhavan|


anena nAmnA samupadeShTuM vayaM kiM dR^iDhaM na nyaShedhAma? tathApi pashyata yUyaM sveShAM tenopadeshene yirUshAlamaM paripUrNaM kR^itvA tasya janasya raktapAtajanitAparAdham asmAn pratyAnetuM cheShTadhve|


aparaM he prabhavaH, yuShmAbhi rbhartsanaM vihAya tAn prati nyAyyAcharaNaM kriyatAM yashcha kasyApi pakShapAtaM na karoti yuShmAkamapi tAdR^isha ekaH prabhuH svarge vidyata iti j nAyatAM|


yato yuShmattaH pratinAditayA prabho rvANyA mAkidaniyAkhAyAdeshau vyAptau kevalametannahi kintvIshvare yuShmAkaM yo vishvAsastasya vArttA sarvvatrAshrAvi, tasmAt tatra vAkyakathanam asmAkaM niShprayojanaM|


nindito .api san sa pratinindAM na kR^itavAn duHkhaM sahamAno .api na bhartsitavAn kintu yathArthavichArayituH samIpe svaM samarpitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्