Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 yasmin samaye pitarayohanau lokAn upadishatastasmin samaye yAjakA mandirasya senApatayaH sidUkIgaNashcha

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 यस्मिन् समये पितरयोहनौ लोकान् उपदिशतस्तस्मिन् समये याजका मन्दिरस्य सेनापतयः सिदूकीगणश्च

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যস্মিন্ সমযে পিতৰযোহনৌ লোকান্ উপদিশতস্তস্মিন্ সমযে যাজকা মন্দিৰস্য সেনাপতযঃ সিদূকীগণশ্চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যস্মিন্ সমযে পিতরযোহনৌ লোকান্ উপদিশতস্তস্মিন্ সমযে যাজকা মন্দিরস্য সেনাপতযঃ সিদূকীগণশ্চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယသ္မိန် သမယေ ပိတရယောဟနော် လောကာန် ဥပဒိၑတသ္တသ္မိန် သမယေ ယာဇကာ မန္ဒိရသျ သေနာပတယး သိဒူကီဂဏၑ္စ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yasmin samayE pitarayOhanau lOkAn upadizatastasmin samayE yAjakA mandirasya sEnApatayaH sidUkIgaNazca

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:1
20 अन्तरसन्दर्भाः  

tadAnIM pUpakiNvaM prati sAvadhAnAstiShThateti noktvA phirUshinAM sidUkinA ncha upadeshaM prati sAvadhAnAstiShThateti kathitavAn, iti tairabodhi|


herodIyamanujaiH sAkaM nijashiShyagaNena taM prati kathayAmAsuH, he guro, bhavAn satyaH satyamIshvarIyamArgamupadishati, kamapi mAnuShaM nAnurudhyate, kamapi nApekShate cha, tad vayaM jAnImaH|


anantaraM pradhAnayAjakaprAchInA barabbAM yAchitvAdAtuM yIshu ncha hantuM sakalalokAn prAvarttayan|


pradhAnayAjakAdhyApakaprAchInAshcha tathA tiraskR^itya jagaduH,


aparaM bahUn phirUshinaH sidUkinashcha manujAn maMktuM svasamIpam AgachChto vilokya sa tAn abhidadhau, re re bhujagavaMshA AgAmInaH kopAt palAyituM yuShmAn kashchetitavAn?


athaikadA yIshu rmanidare susaMvAdaM prachArayan lokAnupadishati, etarhi pradhAnayAjakA adhyApakAH prA nchashcha tannikaTamAgatya paprachChuH


sa gatvA yathA yIshuM teShAM kareShu samarpayituM shaknoti tathA mantraNAM pradhAnayAjakaiH senApatibhishcha saha chakAra|


dAsaH prabho rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; te yadi mAmevAtADayan tarhi yuShmAnapi tADayiShyanti, yadi mama vAkyaM gR^ihlanti tarhi yuShmAkamapi vAkyaM grahIShyanti|


tadA sa yihUdAH sainyagaNaM pradhAnayAjakAnAM phirUshinA ncha padAtigaNa ncha gR^ihItvA pradIpAn ulkAn astrANi chAdAya tasmin sthAna upasthitavAn|


kiyaphA yohan sikandara ityAdayo mahAyAjakasya j nAtayaH sarvve yirUshAlamnagare militAH|


anantaraM mahAyAjakaH sidUkinAM matagrAhiNasteShAM sahacharAshcha


etAM kathAM shrutvA mahAyAjako mandirasya senApatiH pradhAnayAjakAshcha, ita paraM kimaparaM bhaviShyatIti chintayitvA sandigdhachittA abhavan|


tadA mandirasya senApatiH padAtayashcha tatra gatvA chellokAH pAShANAn nikShipyAsmAn mArayantIti bhiyA vinatyAchAraM tAn Anayan|


te lokAnAM lokaprAchInAnAm adhyApakAnA ncha pravR^ittiM janayitvA stiphAnasya sannidhim Agatya taM dhR^itvA mahAsabhAmadhyam Anayan|


apara ncha Ishvarasya kathA deshaM vyApnot visheShato yirUshAlami nagare shiShyANAM saMkhyA prabhUtarUpeNAvarddhata yAjakAnAM madhyepi bahavaH khrIShTamatagrAhiNo.abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्