Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 tasmAd yohanA sahitaH pitarastam ananyadR^iShTyA nirIkShya proktavAn AvAM prati dR^iShTiM kuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तस्माद् योहना सहितः पितरस्तम् अनन्यदृष्ट्या निरीक्ष्य प्रोक्तवान् आवां प्रति दृष्टिं कुरु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তস্মাদ্ যোহনা সহিতঃ পিতৰস্তম্ অনন্যদৃষ্ট্যা নিৰীক্ষ্য প্ৰোক্তৱান্ আৱাং প্ৰতি দৃষ্টিং কুৰু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তস্মাদ্ যোহনা সহিতঃ পিতরস্তম্ অনন্যদৃষ্ট্যা নিরীক্ষ্য প্রোক্তৱান্ আৱাং প্রতি দৃষ্টিং কুরু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တသ္မာဒ် ယောဟနာ သဟိတး ပိတရသ္တမ် အနနျဒၖၐ္ဋျာ နိရီက္ၐျ ပြောက္တဝါန် အာဝါံ ပြတိ ဒၖၐ္ဋိံ ကုရု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tasmAd yOhanA sahitaH pitarastam ananyadRSTyA nirIkSya prOktavAn AvAM prati dRSTiM kuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:4
11 अन्तरसन्दर्भाः  

tataH pustakaM badvvA parichArakasya haste samarpya chAsane samupaviShTaH, tato bhajanagR^ihe yAvanto lokA Asan te sarvve.ananyadR^iShTyA taM vilulokire|


tadA yIshuravAdIt, yadi vishvasiShi tarhIshvarasya mahimaprakAshaM drakShyasi kathAmimAM kiM tubhyaM nAkathayaM?


yIshustaM shayitaM dR^iShTvA bahukAlikarogIti j nAtvA vyAhR^itavAn tvaM kiM svastho bubhUShasi?


kintu sa taM dR^iShTvA bhIto.akathayat, he prabho kiM? tadA tamavadat tava prArthanA dAnAdi cha sAkShisvarUpaM bhUtveshvarasya gocharamabhavat|


pashchAt tad ananyadR^iShTyA dR^iShTvA vivichya tasya madhye nAnAprakArAn grAmyavanyapashUn urogAmikhecharAMshcha dR^iShTavAn;


tR^itIyayAmavelAyAM satyAM prArthanAyAH samaye pitarayohanau sambhUya mandiraM gachChataH|


yaH kha njaH svasthobhavat tena pitarayohanoH karayordhTatayoH satoH sarvve lokA sannidhim AgachChan|


tad dR^iShTvA pitarastebhyo.akathayat, he isrAyelIyalokA yUyaM kuto .anenAshcharyyaM manyadhve? AvAM nijashaktyA yadvA nijapuNyena kha njamanuShyamenaM gamitavantAviti chintayitvA AvAM prati kuto.ananyadR^iShTiM kurutha?


tadA pitarayohanau mantiraM praveShTum udyatau vilokya sa kha njastau ki nchid bhikShitavAn|


tataH sa ki nchit prAptyAshayA tau prati dR^iShTiM kR^itavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्