Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 imaM yaM mAnuShaM yUyaM pashyatha parichinutha cha sa tasya nAmni vishvAsakaraNAt chalanashaktiM labdhavAn tasmin tasya yo vishvAsaH sa taM yuShmAkaM sarvveShAM sAkShAt sampUrNarUpeNa svastham akArShIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 इमं यं मानुषं यूयं पश्यथ परिचिनुथ च स तस्य नाम्नि विश्वासकरणात् चलनशक्तिं लब्धवान् तस्मिन् तस्य यो विश्वासः स तं युष्माकं सर्व्वेषां साक्षात् सम्पूर्णरूपेण स्वस्थम् अकार्षीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ইমং যং মানুষং যূযং পশ্যথ পৰিচিনুথ চ স তস্য নাম্নি ৱিশ্ৱাসকৰণাৎ চলনশক্তিং লব্ধৱান্ তস্মিন্ তস্য যো ৱিশ্ৱাসঃ স তং যুষ্মাকং সৰ্ৱ্ৱেষাং সাক্ষাৎ সম্পূৰ্ণৰূপেণ স্ৱস্থম্ অকাৰ্ষীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ইমং যং মানুষং যূযং পশ্যথ পরিচিনুথ চ স তস্য নাম্নি ৱিশ্ৱাসকরণাৎ চলনশক্তিং লব্ধৱান্ তস্মিন্ তস্য যো ৱিশ্ৱাসঃ স তং যুষ্মাকং সর্ৱ্ৱেষাং সাক্ষাৎ সম্পূর্ণরূপেণ স্ৱস্থম্ অকার্ষীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဣမံ ယံ မာနုၐံ ယူယံ ပၑျထ ပရိစိနုထ စ သ တသျ နာမ္နိ ဝိၑွာသကရဏာတ် စလနၑက္တိံ လဗ္ဓဝါန် တသ္မိန် တသျ ယော ဝိၑွာသး သ တံ ယုၐ္မာကံ သရွွေၐာံ သာက္ၐာတ် သမ္ပူရ္ဏရူပေဏ သွသ္ထမ် အကာရ္ၐီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 imaM yaM mAnuSaM yUyaM pazyatha paricinutha ca sa tasya nAmni vizvAsakaraNAt calanazaktiM labdhavAn tasmin tasya yO vizvAsaH sa taM yuSmAkaM sarvvESAM sAkSAt sampUrNarUpENa svastham akArSIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:16
21 अन्तरसन्दर्भाः  

tataH tenAdiShTaH pitarastaraNito.avaruhya yIsheाrantikaM prAptuM toyopari vavrAja|


tato yIshurvadanaM parAvarttya tAM jagAda, he kanye, tvaM susthirA bhava, tava vishvAsastvAM svasthAmakArShIt| etadvAkye gaditaeva sA yoShit svasthAbhUt|


ahaM yuShmAnatiyathArthaM vadAmi, yo jano mayi vishvasiti sohamiva karmmANi kariShyati varaM tatopi mahAkarmmANi kariShyati yato hetorahaM pituH samIpaM gachChAmi|


ataeva vishrAmavAre manuShyANAM tvakChede kR^ite yadi mUsAvyavasthAma NganaM na bhavati tarhi mayA vishrAmavAre mAnuShaH sampUrNarUpeNa svastho.akAri tatkAraNAd yUyaM kiM mahyaM kupyatha?


etasmin samaye paulastamprati dR^iShTiM kR^itvA tasya svAsthye vishvAsaM viditvA prochchaiH kathitavAn


sA kanyA bahudinAni tAdR^isham akarot tasmAt paulo duHkhitaH san mukhaM parAvartya taM bhUtamavadad, ahaM yIshukhrIShTasya nAmnA tvAmAj nApayAmi tvamasyA bahirgachCha; tenaiva tatkShaNAt sa bhUtastasyA bahirgataH|


tadA pitaro gaditavAn mama nikaTe svarNarUpyAdi kimapi nAsti kintu yadAste tad dadAmi nAsaratIyasya yIshukhrIShTasya nAmnA tvamutthAya gamanAgamane kuru|


tato gamanAgamane kurvvan ullamphan IshvaraM dhanyaM vadan tAbhyAM sArddhaM mandiraM prAvishat|


tarhi sarvva isrAyeेlIyalokA yUyaM jAnIta nAsaratIyo yo yIshukhrIShTaH krushe yuShmAbhiravidhyata yashcheshvareNa shmashAnAd utthApitaH, tasya nAmnA janoyaM svasthaH san yuShmAkaM sammukhe prottiShThati|


tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAshapUrvvakaM tava sevakAn nirbhayena tava vAkyaM prachArayituM tava pavitraputrasya yIsho rnAmnA AshcharyyANyasambhavAni cha karmmANi karttu nchAj nApaya|


anantaraM preritau madhye sthApayitvApR^ichChan yuvAM kayA shaktayA vA kena nAmnA karmmANyetAni kuruthaH?


yIshukhrIShTe vishvAsakaraNAd IshvareNa dattaM tat puNyaM sakaleShu prakAshitaM sat sarvvAn vishvAsinaH prati varttate|


apara ncha yadyaham IshvarIyAdeshADhyaH syAM sarvvANi guptavAkyAni sarvvavidyA ncha jAnIyAM pUrNavishvAsaH san shailAn sthAnAntarIkarttuM shaknuyA ncha kintu yadi premahIno bhaveyaM tarhyagaNanIya eva bhavAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्