Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 tad dR^iShTvA pitarastebhyo.akathayat, he isrAyelIyalokA yUyaM kuto .anenAshcharyyaM manyadhve? AvAM nijashaktyA yadvA nijapuNyena kha njamanuShyamenaM gamitavantAviti chintayitvA AvAM prati kuto.ananyadR^iShTiM kurutha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तद् दृष्ट्वा पितरस्तेभ्योऽकथयत्, हे इस्रायेलीयलोका यूयं कुतो ऽनेनाश्चर्य्यं मन्यध्वे? आवां निजशक्त्या यद्वा निजपुण्येन खञ्जमनुष्यमेनं गमितवन्ताविति चिन्तयित्वा आवां प्रति कुतोऽनन्यदृष्टिं कुरुथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদ্ দৃষ্ট্ৱা পিতৰস্তেভ্যোঽকথযৎ, হে ইস্ৰাযেলীযলোকা যূযং কুতো ঽনেনাশ্চৰ্য্যং মন্যধ্ৱে? আৱাং নিজশক্ত্যা যদ্ৱা নিজপুণ্যেন খঞ্জমনুষ্যমেনং গমিতৱন্তাৱিতি চিন্তযিৎৱা আৱাং প্ৰতি কুতোঽনন্যদৃষ্টিং কুৰুথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদ্ দৃষ্ট্ৱা পিতরস্তেভ্যোঽকথযৎ, হে ইস্রাযেলীযলোকা যূযং কুতো ঽনেনাশ্চর্য্যং মন্যধ্ৱে? আৱাং নিজশক্ত্যা যদ্ৱা নিজপুণ্যেন খঞ্জমনুষ্যমেনং গমিতৱন্তাৱিতি চিন্তযিৎৱা আৱাং প্রতি কুতোঽনন্যদৃষ্টিং কুরুথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒ် ဒၖၐ္ဋွာ ပိတရသ္တေဘျော'ကထယတ်, ဟေ ဣသြာယေလီယလောကာ ယူယံ ကုတော 'နေနာၑ္စရျျံ မနျဓွေ? အာဝါံ နိဇၑက္တျာ ယဒွါ နိဇပုဏျေန ခဉ္ဇမနုၐျမေနံ ဂမိတဝန္တာဝိတိ စိန္တယိတွာ အာဝါံ ပြတိ ကုတော'နနျဒၖၐ္ဋိံ ကုရုထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tad dRSTvA pitarastEbhyO'kathayat, hE isrAyElIyalOkA yUyaM kutO 'nEnAzcaryyaM manyadhvE? AvAM nijazaktyA yadvA nijapuNyEna khanjjamanuSyamEnaM gamitavantAviti cintayitvA AvAM prati kutO'nanyadRSTiM kurutha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:12
15 अन्तरसन्दर्भाः  

yo janaH svataH kathayati sa svIyaM gauravam Ihate kintu yaH prerayitu rgauravam Ihate sa satyavAdI tasmin kopyadharmmo nAsti|


he ibrAhImo vaMshajAtA bhrAtaro he IshvarabhItAH sarvvalokA yuShmAn prati paritrANasya kathaiShA preritA|


ato he isrAyelvaMshIyalokAH sarvve kathAyAmetasyAm mano nidhaddhvaM nAsaratIyo yIshurIshvarasya manonItaH pumAn etad IshvarastatkR^itairAshcharyyAdbhutakarmmabhi rlakShaNaishcha yuShmAkaM sAkShAdeva pratipAditavAn iti yUyaM jAnItha|


yaH kha njaH svasthobhavat tena pitarayohanoH karayordhTatayoH satoH sarvve lokA sannidhim AgachChan|


yaM yIshuM yUyaM parakareShu samArpayata tato yaM pIlAto mochayitum eैchChat tathApi yUyaM tasya sAkShAn nA NgIkR^itavanta ibrAhIma ishAko yAkUbashcheshvaro.arthAd asmAkaM pUrvvapuruShANAm IshvaraH svaputrasya tasya yIsho rmahimAnaM prAkAshayat|


IshvareNa svIkIyalokA apasAritA ahaM kim IdR^ishaM vAkyaM bravImi? tanna bhavatu yato.ahamapi binyAmInagotrIya ibrAhImavaMshIya isrAyelIyaloko.asmi|


yatasta isrAyelasya vaMshA api cha dattakaputratvaM tejo niyamo vyavasthAdAnaM mandire bhajanaM pratij nAH pitR^ipuruShagaNashchaiteShu sarvveShu teShAm adhikAro.asti|


vayaM nijaguNena kimapi kalpayituM samarthA iti nahi kintvIshvarAdasmAkaM sAmarthyaM jAyate|


tataH paraM teShAM prAchInAnAm eko jano mAM sambhAShya jagAda shubhraparichChadaparihitA ime ke? kuto vAgatAH?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्