Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 itthaM bhUte tadvIpanivAsina itarepi rogilokA Agatya nirAmayA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 इत्थं भूते तद्वीपनिवासिन इतरेपि रोगिलोका आगत्य निरामया अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ইত্থং ভূতে তদ্ৱীপনিৱাসিন ইতৰেপি ৰোগিলোকা আগত্য নিৰামযা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ইত্থং ভূতে তদ্ৱীপনিৱাসিন ইতরেপি রোগিলোকা আগত্য নিরামযা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဣတ္ထံ ဘူတေ တဒွီပနိဝါသိန ဣတရေပိ ရောဂိလောကာ အာဂတျ နိရာမယာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 itthaM bhUtE tadvIpanivAsina itarEpi rOgilOkA Agatya nirAmayA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:9
7 अन्तरसन्दर्भाः  

tena kR^itsnasuriyAdeshasya madhyaM tasya yasho vyApnot, aparaM bhUtagrastA apasmArargINaH pakShAdhAtiprabhR^itayashcha yAvanto manujA nAnAvidhavyAdhibhiH kliShTA Asan, teShu sarvveShu tasya samIpam AnIteShu sa tAn svasthAn chakAra|


itthaM te tasyopadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivechakena sarjiyapaulanAmnA taddeshAdhipatinA saha bhaviShyadvAdino veshadhArI baryIshunAmA yo mAyAvI yihUdI AsIt taM sAkShAt prAptavataH|


tasmAtte.asmAkam atIva satkAraM kR^itavantaH, visheShataH prasthAnasamaye prayojanIyAni nAnadravyANi dattavantaH|


tadA tasya publiyasya pitA jvarAtisAreNa pIDyamAnaH san shayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kR^itvA tasya gAtre hastaM samarpya taM svasthaM kR^itavAn|


tataH paraM preritAnAM hastai rlokAnAM madhye bahvAshcharyyANyadbhutAni karmmANyakriyanta; tadA shiShyAH sarvva ekachittIbhUya sulemAno .alinde sambhUyAsan|


pitarasya gamanAgamanAbhyAM kenApi prakAreNa tasya ChAyA kasmiMshchijjane lagiShyatItyAshayA lokA rogiNaH shivikayA khaTvayA chAnIya pathi pathi sthApitavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्