Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagR^iham AgachChan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviShyadvAdinAM granthebhyashcha yIshoH kathAm utthApya Ishvarasya rAjye pramANaM datvA teShAM pravR^ittiM janayituM cheShTitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तैस्तदर्थम् एकस्मिन् दिने निरूपिते तस्मिन् दिने बहव एकत्र मिलित्वा पौलस्य वासगृहम् आगच्छन् तस्मात् पौल आ प्रातःकालात् सन्ध्याकालं यावन् मूसाव्यवस्थाग्रन्थाद् भविष्यद्वादिनां ग्रन्थेभ्यश्च यीशोः कथाम् उत्थाप्य ईश्वरस्य राज्ये प्रमाणं दत्वा तेषां प्रवृत्तिं जनयितुं चेष्टितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তৈস্তদৰ্থম্ একস্মিন্ দিনে নিৰূপিতে তস্মিন্ দিনে বহৱ একত্ৰ মিলিৎৱা পৌলস্য ৱাসগৃহম্ আগচ্ছন্ তস্মাৎ পৌল আ প্ৰাতঃকালাৎ সন্ধ্যাকালং যাৱন্ মূসাৱ্যৱস্থাগ্ৰন্থাদ্ ভৱিষ্যদ্ৱাদিনাং গ্ৰন্থেভ্যশ্চ যীশোঃ কথাম্ উত্থাপ্য ঈশ্ৱৰস্য ৰাজ্যে প্ৰমাণং দৎৱা তেষাং প্ৰৱৃত্তিং জনযিতুং চেষ্টিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তৈস্তদর্থম্ একস্মিন্ দিনে নিরূপিতে তস্মিন্ দিনে বহৱ একত্র মিলিৎৱা পৌলস্য ৱাসগৃহম্ আগচ্ছন্ তস্মাৎ পৌল আ প্রাতঃকালাৎ সন্ধ্যাকালং যাৱন্ মূসাৱ্যৱস্থাগ্রন্থাদ্ ভৱিষ্যদ্ৱাদিনাং গ্রন্থেভ্যশ্চ যীশোঃ কথাম্ উত্থাপ্য ঈশ্ৱরস্য রাজ্যে প্রমাণং দৎৱা তেষাং প্রৱৃত্তিং জনযিতুং চেষ্টিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဲသ္တဒရ္ထမ် ဧကသ္မိန် ဒိနေ နိရူပိတေ တသ္မိန် ဒိနေ ဗဟဝ ဧကတြ မိလိတွာ ပေါ်လသျ ဝါသဂၖဟမ် အာဂစ္ဆန် တသ္မာတ် ပေါ်လ အာ ပြာတးကာလာတ် သန္ဓျာကာလံ ယာဝန် မူသာဝျဝသ္ထာဂြန္ထာဒ် ဘဝိၐျဒွါဒိနာံ ဂြန္ထေဘျၑ္စ ယီၑေား ကထာမ် ဥတ္ထာပျ ဤၑွရသျ ရာဇျေ ပြမာဏံ ဒတွာ တေၐာံ ပြဝၖတ္တိံ ဇနယိတုံ စေၐ္ဋိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 taistadartham Ekasmin dinE nirUpitE tasmin dinE bahava Ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthEbhyazca yIzOH kathAm utthApya Izvarasya rAjyE pramANaM datvA tESAM pravRttiM janayituM cESTitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:23
19 अन्तरसन्दर्भाः  

dR^iShTAntaM vinA kAmapi kathAM tebhyo na kathitavAn pashchAn nirjane sa shiShyAn sarvvadR^iShTAntArthaM bodhitavAn|


te yathaitad yAtanAsthAnaM nAyAsyanti tathA mantraNAM dAtuM teShAM samIpam iliyAsaraM preraya|


kathayAmAsa cha mUsAvyavasthAyAM bhaviShyadvAdinAM grantheShu gItapustake cha mayi yAni sarvvANi vachanAni likhitAni tadanurUpANi ghaTiShyante yuShmAbhiH sArddhaM sthitvAhaM yadetadvAkyam avadaM tadidAnIM pratyakShamabhUt|


yIshuravochat matprerakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNa ncha mama bhakShyaM|


chatvAriMshaddinAni yAvat tebhyaH preritebhyo darshanaM dattveshvarIyarAjyasya varNanama akarot|


phalato yIshurabhiShiktastrAteti shAstrapramANaM datvA prakAsharUpeNa pratipannaM kR^itvA yihUdIyAn niruttarAn kR^itavAn|


paulaH prativishrAmavAraM bhajanabhavanaM gatvA vichAraM kR^itvA yihUdIyAn anyadeshIyAMshcha pravR^ittiM grAhitavAn|


paulo bhajanabhavanaM gatvA prAyeNa mAsatrayam Ishvarasya rAjyasya vichAraM kR^itvA lokAn pravartya sAhasena kathAmakathayat|


rAtro prabhustasya samIpe tiShThan kathitavAn he paula nirbhayo bhava yathA yirUshAlamnagare mayi sAkShyaM dattavAn tathA romAnagarepi tvayA dAtavyam|


kintu bhaviShyadvAkyagranthe vyavasthAgranthe cha yA yA kathA likhitAste tAsu sarvvAsu vishvasya yanmatam ime vidharmmaM jAnanti tanmatAnusAreNAhaM nijapitR^ipuruShANAm Ishvaram ArAdhayAmItyahaM bhavataH samakSham a NgIkaromi|


kintu he AgripparAja Ishvaro.asmAkaM pUrvvapuruShANAM nikaTe yad a NgIkR^itavAn tasya pratyAshAhetoraham idAnIM vichArasthAne daNDAyamAnosmi|


nirvighnam atishayaniHkShobham IshvarIyarAjatvasya kathAM prachArayan prabhau yIshau khrIShTe kathAH samupAdishat| iti||


tataH philipastatprakaraNam Arabhya yIshorupAkhyAnaM tasyAgre prAstaut|


priyAm AppiyAM sahasenAm ArkhippaM philImonasya gR^ihe sthitAM samiti ncha prati patraM likhataH|


tatkaraNasamaye madarthamapi vAsagR^ihaM tvayA sajjIkriyatAM yato yuShmAkaM prArthanAnAM phalarUpo vara ivAhaM yuShmabhyaM dAyiShye mameti pratyAshA jAyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्