Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 tava mataM kimiti vayaM tvattaH shrotumichChAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvveShAM nikaTe ninditaM jAtama iti vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तव मतं किमिति वयं त्वत्तः श्रोतुमिच्छामः। यद् इदं नवीनं मतमुत्थितं तत् सर्व्वत्र सर्व्वेषां निकटे निन्दितं जातम इति वयं जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তৱ মতং কিমিতি ৱযং ৎৱত্তঃ শ্ৰোতুমিচ্ছামঃ| যদ্ ইদং নৱীনং মতমুত্থিতং তৎ সৰ্ৱ্ৱত্ৰ সৰ্ৱ্ৱেষাং নিকটে নিন্দিতং জাতম ইতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তৱ মতং কিমিতি ৱযং ৎৱত্তঃ শ্রোতুমিচ্ছামঃ| যদ্ ইদং নৱীনং মতমুত্থিতং তৎ সর্ৱ্ৱত্র সর্ৱ্ৱেষাং নিকটে নিন্দিতং জাতম ইতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဝ မတံ ကိမိတိ ဝယံ တွတ္တး ၑြောတုမိစ္ဆာမး၊ ယဒ် ဣဒံ နဝီနံ မတမုတ္ထိတံ တတ် သရွွတြ သရွွေၐာံ နိကဋေ နိန္ဒိတံ ဇာတမ ဣတိ ဝယံ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tava mataM kimiti vayaM tvattaH zrOtumicchAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvvESAM nikaTE ninditaM jAtama iti vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:22
14 अन्तरसन्दर्भाः  

tataH paraM shimiyon tebhya AshiShaM dattvA tanmAtaraM mariyamam uvAcha, pashya isrAyelo vaMshamadhye bahUnAM pAtanAyotthApanAya cha tathA virodhapAtraM bhavituM, bahUnAM guptamanogatAnAM prakaTIkaraNAya bAlakoyaM niyuktosti|


kintu vishvAsinaH kiyantaH phirUshimatagrAhiNo lokA utthAya kathAmetAM kathitavanto bhinnadeshIyAnAM tvakChedaM karttuM mUsAvyavasthAM pAlayitu ncha samAdeShTavyam|


kintu bhaviShyadvAkyagranthe vyavasthAgranthe cha yA yA kathA likhitAste tAsu sarvvAsu vishvasya yanmatam ime vidharmmaM jAnanti tanmatAnusAreNAhaM nijapitR^ipuruShANAm Ishvaram ArAdhayAmItyahaM bhavataH samakSham a NgIkaromi|


asmAkaM sarvvebhyaH shuddhatamaM yat phirUshIyamataM tadavalambI bhUtvAhaM kAlaM yApitavAn ye janA A bAlyakAlAn mAM jAnAnti te etAdR^ishaM sAkShyaM yadi dadAti tarhi dAtuM shaknuvanti|


anantaraM mahAyAjakaH sidUkinAM matagrAhiNasteShAM sahacharAshcha


prathamataH sarvvasmin jagati yuShmAkaM vishvAsasya prakAshitatvAd ahaM yuShmAkaM sarvveShAM nimittaM yIshukhrIShTasya nAma gR^ihlan Ishvarasya dhanyavAdaM karomi|


yato heto ryuShmanmadhye ye parIkShitAste yat prakAshyante tadarthaM bhedai rbhavitavyameva|


devapUjakAnAM madhye yuShmAkam AchAra evam uttamo bhavatu yathA te yuShmAn duShkarmmakArilokAniva puna rna nindantaH kR^ipAdR^iShTidine svachakShurgocharIyasatkriyAbhya Ishvarasya prashaMsAM kuryyuH|


ye cha khrIShTadharmme yuShmAkaM sadAchAraM dUShayanti te duShkarmmakAriNAmiva yuShmAkam apavAdena yat lajjitA bhaveyustadarthaM yuShmAkam uttamaH saMvedo bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्