Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 dinatrayAt paraM paulastaddeshasthAn pradhAnayihUdina AhUtavAn tatasteShu samupasthiteShu sa kathitavAn, he bhrAtR^igaNa nijalokAnAM pUrvvapuruShANAM vA rIte rviparItaM ki nchana karmmAhaM nAkaravaM tathApi yirUshAlamanivAsino lokA mAM bandiM kR^itvA romilokAnAM hasteShu samarpitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 दिनत्रयात् परं पौलस्तद्देशस्थान् प्रधानयिहूदिन आहूतवान् ततस्तेषु समुपस्थितेषु स कथितवान्, हे भ्रातृगण निजलोकानां पूर्व्वपुरुषाणां वा रीते र्विपरीतं किञ्चन कर्म्माहं नाकरवं तथापि यिरूशालमनिवासिनो लोका मां बन्दिं कृत्वा रोमिलोकानां हस्तेषु समर्पितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 দিনত্ৰযাৎ পৰং পৌলস্তদ্দেশস্থান্ প্ৰধানযিহূদিন আহূতৱান্ ততস্তেষু সমুপস্থিতেষু স কথিতৱান্, হে ভ্ৰাতৃগণ নিজলোকানাং পূৰ্ৱ্ৱপুৰুষাণাং ৱা ৰীতে ৰ্ৱিপৰীতং কিঞ্চন কৰ্ম্মাহং নাকৰৱং তথাপি যিৰূশালমনিৱাসিনো লোকা মাং বন্দিং কৃৎৱা ৰোমিলোকানাং হস্তেষু সমৰ্পিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 দিনত্রযাৎ পরং পৌলস্তদ্দেশস্থান্ প্রধানযিহূদিন আহূতৱান্ ততস্তেষু সমুপস্থিতেষু স কথিতৱান্, হে ভ্রাতৃগণ নিজলোকানাং পূর্ৱ্ৱপুরুষাণাং ৱা রীতে র্ৱিপরীতং কিঞ্চন কর্ম্মাহং নাকরৱং তথাপি যিরূশালমনিৱাসিনো লোকা মাং বন্দিং কৃৎৱা রোমিলোকানাং হস্তেষু সমর্পিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဒိနတြယာတ် ပရံ ပေါ်လသ္တဒ္ဒေၑသ္ထာန် ပြဓာနယိဟူဒိန အာဟူတဝါန် တတသ္တေၐု သမုပသ္ထိတေၐု သ ကထိတဝါန်, ဟေ ဘြာတၖဂဏ နိဇလောကာနာံ ပူရွွပုရုၐာဏာံ ဝါ ရီတေ ရွိပရီတံ ကိဉ္စန ကရ္မ္မာဟံ နာကရဝံ တထာပိ ယိရူၑာလမနိဝါသိနော လောကာ မာံ ဗန္ဒိံ ကၖတွာ ရောမိလောကာနာံ ဟသ္တေၐု သမရ္ပိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 dinatrayAt paraM paulastaddEzasthAn pradhAnayihUdina AhUtavAn tatastESu samupasthitESu sa kathitavAn, hE bhrAtRgaNa nijalOkAnAM pUrvvapuruSANAM vA rItE rviparItaM kinjcana karmmAhaM nAkaravaM tathApi yirUzAlamanivAsinO lOkA mAM bandiM kRtvA rOmilOkAnAM hastESu samarpitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:17
11 अन्तरसन्दर्भाः  

kintu yihUdIyA nagarasya pradhAnapuruShAn sammAnyAH kathipayA bhaktA yoShitashcha kupravR^ittiM grAhayitvA paulabarNabbau tADayitvA tasmAt pradeshAd dUrIkR^itavantaH|


mahAyAjakaH sabhAsadaH prAchInalokAshcha mamaitasyAH kathAyAH pramANaM dAtuM shaknuvanti, yasmAt teShAM samIpAd dammeShakanagaranivAsibhrAtR^igaNArtham Aj nApatrANi gR^ihItvA ye tatra sthitAstAn daNDayituM yirUshAlamam AnayanArthaM dammeShakanagaraM gatosmi|


tataH pare ghoTakArohisainyagaNaH kaisariyAnagaram upasthAya tatpatram adhipateH kare samarpya tasya samIpe paulam upasthApitavAn|


tataH paula uttaraM proktavAn, yatra mama vichAro bhavituM yogyaH kaisarasya tatra vichArAsana eva samupasthitosmi; ahaM yihUdIyAnAM kAmapi hAniM nAkArSham iti bhavAn yathArthato vijAnAti|


tadA mahAyAjako yihUdIyAnAM pradhAnalokAshcha tasya samakShaM paulam apAvadanta|


tataH paulaH svasmin uttaramidam uditavAn, yihUdIyAnAM vyavasthAyA mandirasya kaisarasya vA pratikUlaM kimapi karmma nAhaM kR^itavAn|


phalato nAsaratIyayIshuH sthAnametad uchChinnaM kariShyati mUsAsamarpitam asmAkaM vyavaharaNam anyarUpaM kariShyati tasyaitAdR^ishIM kathAM vayam ashR^iNuma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्