Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 itthaM sarvveShu rakShAM prApteShu tatratyopadvIpasya nAma milIteti te j nAtavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 इत्थं सर्व्वेषु रक्षां प्राप्तेषु तत्रत्योपद्वीपस्य नाम मिलीतेति ते ज्ञातवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ইত্থং সৰ্ৱ্ৱেষু ৰক্ষাং প্ৰাপ্তেষু তত্ৰত্যোপদ্ৱীপস্য নাম মিলীতেতি তে জ্ঞাতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ইত্থং সর্ৱ্ৱেষু রক্ষাং প্রাপ্তেষু তত্রত্যোপদ্ৱীপস্য নাম মিলীতেতি তে জ্ঞাতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဣတ္ထံ သရွွေၐု ရက္ၐာံ ပြာပ္တေၐု တတြတျောပဒွီပသျ နာမ မိလီတေတိ တေ ဇ္ဉာတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 itthaM sarvvESu rakSAM prAptESu tatratyOpadvIpasya nAma milItEti tE jnjAtavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:1
6 अन्तरसन्दर्भाः  

itthaM te tasyopadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivechakena sarjiyapaulanAmnA taddeshAdhipatinA saha bhaviShyadvAdino veshadhArI baryIshunAmA yo mAyAvI yihUdI AsIt taM sAkShAt prAptavataH|


tasyetthaM svapnadarshanAt prabhustaddeshIyalokAn prati susaMvAdaM prachArayitum asmAn AhUyatIti nishchitaM buddhvA vayaM tUrNaM mAkidaniyAdeshaM gantum udyogam akurmma|


jalapathenAsmAkam itoliyAdeshaM prati yAtrAyAM nishchitAyAM satyAM te yUliyanAmno mahArAjasya saMghAtAntargatasya senApateH samIpe paulaM tadanyAn katinayajanAMshcha samArpayan|


dine jAte.api sa ko desha iti tadA na paryyachIyata; kintu tatra samataTam ekaM khAtaM dR^iShTvA yadi shaknumastarhi vayaM tasyAbhyantaraM potaM gamayAma iti matiM kR^itvA te la NgarAn ChittvA jaladhau tyaktavantaH|


aparam avashiShTA janAH kAShThaM potIyaM dravyaM vA yena yat prApyate tadavalambya yAntu; itthaM sarvve bhUmiM prApya prANai rjIvitAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्