Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 tataH paraM bahUni dinAni shanaiH shanaiH rgatvA knIdapArshvopasthtiेH pUrvvaM pratikUlena pavanena vayaM salmonyAH sammukham upasthAya krItyupadvIpasya tIrasamIpena gatavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ततः परं बहूनि दिनानि शनैः शनैः र्गत्वा क्नीदपार्श्वोपस्थ्तिेः पूर्व्वं प्रतिकूलेन पवनेन वयं सल्मोन्याः सम्मुखम् उपस्थाय क्रीत्युपद्वीपस्य तीरसमीपेन गतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ততঃ পৰং বহূনি দিনানি শনৈঃ শনৈঃ ৰ্গৎৱা ক্নীদপাৰ্শ্ৱোপস্থ্তিेঃ পূৰ্ৱ্ৱং প্ৰতিকূলেন পৱনেন ৱযং সল্মোন্যাঃ সম্মুখম্ উপস্থায ক্ৰীত্যুপদ্ৱীপস্য তীৰসমীপেন গতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ততঃ পরং বহূনি দিনানি শনৈঃ শনৈঃ র্গৎৱা ক্নীদপার্শ্ৱোপস্থ্তিेঃ পূর্ৱ্ৱং প্রতিকূলেন পৱনেন ৱযং সল্মোন্যাঃ সম্মুখম্ উপস্থায ক্রীত্যুপদ্ৱীপস্য তীরসমীপেন গতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တတး ပရံ ဗဟူနိ ဒိနာနိ ၑနဲး ၑနဲး ရ္ဂတွာ က္နီဒပါရ္ၑွောပသ္ထ္တိेး ပူရွွံ ပြတိကူလေန ပဝနေန ဝယံ သလ္မောနျား သမ္မုခမ် ဥပသ္ထာယ ကြီတျုပဒွီပသျ တီရသမီပေန ဂတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tataH paraM bahUni dinAni zanaiH zanaiH rgatvA knIdapArzvOpasthtiेH pUrvvaM pratikUlEna pavanEna vayaM salmOnyAH sammukham upasthAya krItyupadvIpasya tIrasamIpEna gatavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:7
6 अन्तरसन्दर्भाः  

asmAkaM nijanijabhAShAbhireteShAm IshvarIyamahAkarmmavyAkhyAnaM shR^iNumaH|


bahudineShu lokairanAhAreNa yApiteShu sarvveShAM sAkShat paulastiShThan akathayat, he mahechChAH krItyupadvIpAt potaM na mochayitum ahaM pUrvvaM yad avadaM tadgrahaNaM yuShmAkam uchitam AsIt tathA kR^ite yuShmAkam eShA vipad eSho.apachayashcha nAghaTiShyetAm|


tasmAt pote mochite sati sammukhavAyoH sambhavAd vayaM kupropadvIpasya tIrasamIpena gatavantaH|


teShAM svadeshIya eko bhaviShyadvAdI vachanamidamuktavAn, yathA, krItIyamAnavAH sarvve sadA kApaTyavAdinaH| hiMsrajantusamAnAste .alasAshchodarabhArataH||


tvaM yad asampUrNakAryyANi sampUraye rmadIyAdeshAchcha pratinagaraM prAchInagaNAn niyojayestadarthamahaM tvAM krItyupadvIpe sthApayitvA gatavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्