Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:43 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

43 kintu shatasenApatiH paulaM rakShituM prayatnaM kR^itvA tAn tachcheShTAyA nivartya ityAdiShTavAn, ye bAhutaraNaM jAnanti te.agre prollampya samudre patitvA bAhubhistIrttvA kUlaM yAntu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 किन्तु शतसेनापतिः पौलं रक्षितुं प्रयत्नं कृत्वा तान् तच्चेष्टाया निवर्त्य इत्यादिष्टवान्, ये बाहुतरणं जानन्ति तेऽग्रे प्रोल्लम्प्य समुद्रे पतित्वा बाहुभिस्तीर्त्त्वा कूलं यान्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 কিন্তু শতসেনাপতিঃ পৌলং ৰক্ষিতুং প্ৰযত্নং কৃৎৱা তান্ তচ্চেষ্টাযা নিৱৰ্ত্য ইত্যাদিষ্টৱান্, যে বাহুতৰণং জানন্তি তেঽগ্ৰে প্ৰোল্লম্প্য সমুদ্ৰে পতিৎৱা বাহুভিস্তীৰ্ত্ত্ৱা কূলং যান্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 কিন্তু শতসেনাপতিঃ পৌলং রক্ষিতুং প্রযত্নং কৃৎৱা তান্ তচ্চেষ্টাযা নিৱর্ত্য ইত্যাদিষ্টৱান্, যে বাহুতরণং জানন্তি তেঽগ্রে প্রোল্লম্প্য সমুদ্রে পতিৎৱা বাহুভিস্তীর্ত্ত্ৱা কূলং যান্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ကိန္တု ၑတသေနာပတိး ပေါ်လံ ရက္ၐိတုံ ပြယတ္နံ ကၖတွာ တာန် တစ္စေၐ္ဋာယာ နိဝရ္တျ ဣတျာဒိၐ္ဋဝါန်, ယေ ဗာဟုတရဏံ ဇာနန္တိ တေ'ဂြေ ပြောလ္လမ္ပျ သမုဒြေ ပတိတွာ ဗာဟုဘိသ္တီရ္တ္တွာ ကူလံ ယာန္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 kintu zatasEnApatiH paulaM rakSituM prayatnaM kRtvA tAn taccESTAyA nivartya ityAdiSTavAn, yE bAhutaraNaM jAnanti tE'grE prOllampya samudrE patitvA bAhubhistIrttvA kUlaM yAntu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:43
8 अन्तरसन्दर्भाः  

tasmAd atIva bhinnavAkyatve sati te paulaM khaNDaM khaNDaM kariShyantItyAsha NkayA sahasrasenApatiH senAgaNaM tatsthAnaM yAtuM sabhAto balAt paulaM dhR^itvA durgaM neta nchAj nApayat|


paulam ArohayituM phIlikShAdhipateH samIpaM nirvvighnaM netu ncha vAhanAni samupasthApayataM|


tadA shatasenApatiH pauैेloktavAkyatopi karNadhArasya potavaNijashcha vAkyaM bahumaMsta|


parasmin divase .asmAbhiH sIdonnagare pote lAgite tatra yUliyaH senApatiH paulaM prati saujanyaM pradarthya sAntvanArthaM bandhubAndhavAn upayAtum anujaj nau|


tataH paulaH senApataye sainyagaNAya cha kathitavAn, ete yadi potamadhye na tiShThanti tarhi yuShmAkaM rakShaNaM na shakyaM|


tasmAd bandayashched bAhubhistarantaH palAyante ityAsha NkayA senAgaNastAn hantum amantrayat;


vAratrayaM potabha njanena kliShTo.aham agAdhasalile dinamekaM rAtrimekA ncha yApitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्