Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 tasmAt pote mochite sati sammukhavAyoH sambhavAd vayaM kupropadvIpasya tIrasamIpena gatavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तस्मात् पोते मोचिते सति सम्मुखवायोः सम्भवाद् वयं कुप्रोपद्वीपस्य तीरसमीपेन गतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তস্মাৎ পোতে মোচিতে সতি সম্মুখৱাযোঃ সম্ভৱাদ্ ৱযং কুপ্ৰোপদ্ৱীপস্য তীৰসমীপেন গতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তস্মাৎ পোতে মোচিতে সতি সম্মুখৱাযোঃ সম্ভৱাদ্ ৱযং কুপ্রোপদ্ৱীপস্য তীরসমীপেন গতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တသ္မာတ် ပေါတေ မောစိတေ သတိ သမ္မုခဝါယေား သမ္ဘဝါဒ် ဝယံ ကုပြောပဒွီပသျ တီရသမီပေန ဂတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tasmAt pOtE mOcitE sati sammukhavAyOH sambhavAd vayaM kuprOpadvIpasya tIrasamIpEna gatavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:4
10 अन्तरसन्दर्भाः  

kintu tadAnIM sammukhavAtatvAt saritpate rmadhye tara NgaistaraNirdolAyamAnAbhavat|


atha sammukhavAtavahanAt shiShyA nAvaM vAhayitvA parishrAntA iti j nAtvA sa nishAchaturthayAme sindhUpari padbhyAM vrajan teShAM samIpametya teShAmagre yAtum udyataH|


anantaraM ekadA yIshuH shiShyaiH sArddhaM nAvamAruhya jagAda, AyAta vayaM hradasya pAraM yAmaH, tataste jagmuH|


tataH paraM tau pavitreNAtmanA preritau santau silUkiyAnagaram upasthAya samudrapathena kupropadvIpam agachChatAM|


itthaM tayoratishayavirodhasyopasthitatvAt tau parasparaM pR^ithagabhavatAM tato barNabbA mArkaM gR^ihItvA potena kupropadvIpaM gatavAn;


tataH kaisariyAnagaranivAsinaH katipayAH shiShyA asmAbhiH sArddham itvA kR^iprIyena mnAsannAmnA yena prAchInashiShyena sArddham asmAbhi rvastavyaM tasya samIpam asmAn nItavantaH|


kupropadvIpaM dR^iShTvA taM savyadishi sthApayitvA suriyAdeshaM gatvA potasthadravyANyavarohayituM soranagare lAgitavantaH|


tataH paraM bahUni dinAni shanaiH shanaiH rgatvA knIdapArshvopasthtiेH pUrvvaM pratikUlena pavanena vayaM salmonyAH sammukham upasthAya krItyupadvIpasya tIrasamIpena gatavantaH|


visheShataH kupropadvIpIyo yosinAmako levivaMshajAta eko jano bhUmyadhikArI, yaM preritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्