Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:35 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

35 iti vyAhR^itya paulaM pUpaM gR^ihItveshvaraM dhanyaM bhAShamANastaM bhaMktvA bhoktum ArabdhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 इति व्याहृत्य पौलं पूपं गृहीत्वेश्वरं धन्यं भाषमाणस्तं भंक्त्वा भोक्तुम् आरब्धवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 ইতি ৱ্যাহৃত্য পৌলং পূপং গৃহীৎৱেশ্ৱৰং ধন্যং ভাষমাণস্তং ভংক্ত্ৱা ভোক্তুম্ আৰব্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 ইতি ৱ্যাহৃত্য পৌলং পূপং গৃহীৎৱেশ্ৱরং ধন্যং ভাষমাণস্তং ভংক্ত্ৱা ভোক্তুম্ আরব্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ဣတိ ဝျာဟၖတျ ပေါ်လံ ပူပံ ဂၖဟီတွေၑွရံ ဓနျံ ဘာၐမာဏသ္တံ ဘံက္တွာ ဘောက္တုမ် အာရဗ္ဓဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 iti vyAhRtya paulaM pUpaM gRhItvEzvaraM dhanyaM bhASamANastaM bhaMktvA bhOktum ArabdhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:35
16 अन्तरसन्दर्भाः  

anantaraM sa manujAn yavasoparyyupaveShTum Aj nApayAmAsa; apara tat pUpapa nchakaM mInadvaya ncha gR^ihlan svargaM prati nirIkShyeshvarIyaguNAn anUdya bhaMktvA shiShyebhyo dattavAn, shiShyAshcha lokebhyo daduH|


tAn saptapUpAn mInAMshcha gR^ihlan IshvarIyaguNAn anUdya bhaMktvA shiShyebhyo dadau, shiShyA lokebhyo daduH|


tataH sa tAllokAn bhuvi samupaveShTum Adishya tAn sapta pUpAn dhR^itvA IshvaraguNAn anukIrttayAmAsa, bhaMktvA pariveShayituM shiShyAn prati dadau, tataste lokebhyaH pariveShayAmAsuH|


pashchAdbhojanopaveshakAle sa pUpaM gR^ihItvA IshvaraguNAn jagAda ta ncha bhaMktvA tAbhyAM dadau|


tato yIshustAn pUpAnAdAya Ishvarasya guNAn kIrttayitvA shiShyeShu samArpayat tataste tebhya upaviShTalokebhyaH pUpAn yatheShTamatsya ncha prAduH|


kintu tataH paraM prabhu ryatra Ishvarasya guNAn anukIrttya lokAn pUpAn abhojayat tatsthAnasya samIpasthativiriyAyA aparAstaraNaya Agaman|


yataH khrIShTasya susaMvAdo mama lajjAspadaM nahi sa Ishvarasya shaktisvarUpaH san A yihUdIyebhyo .anyajAtIyAn yAvat sarvvajAtIyAnAM madhye yaH kashchid tatra vishvasiti tasyaiva trANaM janayati|


yo janaH ki nchana dinaM visheShaM manyate sa prabhubhaktyA tan manyate, yashcha janaH kimapi dinaM visheShaM na manyate so.api prabhubhaktyA tanna manyate; apara ncha yaH sarvvANi bhakShyadravyANi bhu Nkte sa prabhubhaktayA tAni bhu Nkte yataH sa IshvaraM dhanyaM vakti, yashcha na bhu Nkte so.api prabhubhaktyaiva na bhu njAna IshvaraM dhanyaM brUte|


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


ataevAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi cha pramANaM dAtuM na trapasva kintvIshvarIyashaktyA susaMvAdasya kR^ite duHkhasya sahabhAgI bhava|


yadi cha khrIShTIyAna iva daNDaM bhu Nkte tarhi sa na lajjamAnastatkAraNAd IshvaraM prashaMsatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्