Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 prabhAtasamaye paulaH sarvvAn janAn bhojanArthaM prArthya vyAharat, adya chaturdashadinAni yAvad yUyam apekShamAnA anAhArAH kAlam ayApayata kimapi nAbhuMgdhaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 प्रभातसमये पौलः सर्व्वान् जनान् भोजनार्थं प्रार्थ्य व्याहरत्, अद्य चतुर्दशदिनानि यावद् यूयम् अपेक्षमाना अनाहाराः कालम् अयापयत किमपि नाभुंग्धं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 প্ৰভাতসমযে পৌলঃ সৰ্ৱ্ৱান্ জনান্ ভোজনাৰ্থং প্ৰাৰ্থ্য ৱ্যাহৰৎ, অদ্য চতুৰ্দশদিনানি যাৱদ্ যূযম্ অপেক্ষমানা অনাহাৰাঃ কালম্ অযাপযত কিমপি নাভুংগ্ধং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 প্রভাতসমযে পৌলঃ সর্ৱ্ৱান্ জনান্ ভোজনার্থং প্রার্থ্য ৱ্যাহরৎ, অদ্য চতুর্দশদিনানি যাৱদ্ যূযম্ অপেক্ষমানা অনাহারাঃ কালম্ অযাপযত কিমপি নাভুংগ্ধং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ပြဘာတသမယေ ပေါ်လး သရွွာန် ဇနာန် ဘောဇနာရ္ထံ ပြာရ္ထျ ဝျာဟရတ်, အဒျ စတုရ္ဒၑဒိနာနိ ယာဝဒ် ယူယမ် အပေက္ၐမာနာ အနာဟာရား ကာလမ် အယာပယတ ကိမပိ နာဘုံဂ္ဓံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 prabhAtasamayE paulaH sarvvAn janAn bhOjanArthaM prArthya vyAharat, adya caturdazadinAni yAvad yUyam apEkSamAnA anAhArAH kAlam ayApayata kimapi nAbhuMgdhaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:33
6 अन्तरसन्दर्भाः  

tadAnIM yIshuH svashiShyAn AhUya gaditavAn, etajjananivaheShu mama dayA jAyate, ete dinatrayaM mayA sAkaM santi, eShAM bhakShyavastu cha ka nchidapi nAsti, tasmAdahametAnakR^itAhArAn na visrakShyAmi, tathAtve vartmamadhye klAmyeShuH|


bahudineShu lokairanAhAreNa yApiteShu sarvveShAM sAkShat paulastiShThan akathayat, he mahechChAH krItyupadvIpAt potaM na mochayitum ahaM pUrvvaM yad avadaM tadgrahaNaM yuShmAkam uchitam AsIt tathA kR^ite yuShmAkam eShA vipad eSho.apachayashcha nAghaTiShyetAm|


ato vinayeे.ahaM bhakShyaM bhujyatAM tato yuShmAkaM ma NgalaM bhaviShyati, yuShmAkaM kasyachijjanasya shirasaH keshaikopi na naMkShyati|


tataH paraM shaulaH shiShyaiH saha katipayadivasAn tasmin dammeShakanagare sthitvA.avilambaM


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्