Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 yato yasyeshvarasya loko.ahaM ya nchAhaM paricharAmi tadIya eko dUto hyo rAtrau mamAntike tiShThan kathitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 यतो यस्येश्वरस्य लोकोऽहं यञ्चाहं परिचरामि तदीय एको दूतो ह्यो रात्रौ ममान्तिके तिष्ठन् कथितवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যতো যস্যেশ্ৱৰস্য লোকোঽহং যঞ্চাহং পৰিচৰামি তদীয একো দূতো হ্যো ৰাত্ৰৌ মমান্তিকে তিষ্ঠন্ কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যতো যস্যেশ্ৱরস্য লোকোঽহং যঞ্চাহং পরিচরামি তদীয একো দূতো হ্যো রাত্রৌ মমান্তিকে তিষ্ঠন্ কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယတော ယသျေၑွရသျ လောကော'ဟံ ယဉ္စာဟံ ပရိစရာမိ တဒီယ ဧကော ဒူတော ဟျော ရာတြော် မမာန္တိကေ တိၐ္ဌန် ကထိတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yatO yasyEzvarasya lOkO'haM yanjcAhaM paricarAmi tadIya EkO dUtO hyO rAtrau mamAntikE tiSThan kathitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:23
41 अन्तरसन्दर्भाः  

kashchid yadi mama sevako bhavituM vA nChati tarhi sa mama pashchAdgAmI bhavatu, tasmAd ahaM yatra tiShThAmi mama sevakeाpi tatra sthAsyati; yo jano mAM sevate mama pitApi taM sammaMsyate|


ataH kutrachin nirupitadine herod rAjakIyaM parichChadaM paridhAya siMhAsane samupavishya tAn prati kathAm uktavAn|


sAsmAkaM paulasya cha pashchAd etya prochchaiH kathAmimAM kathitavatI, manuShyA ete sarvvoparisthasyeshvarasya sevakAH santo.asmAn prati paritrANasya mArgaM prakAshayanti|


kShaNadAyAM prabhuH paulaM darshanaM datvA bhAShitavAn, mA bhaiShIH, mA nirasIH kathAM prachAraya|


rAtro prabhustasya samIpe tiShThan kathitavAn he paula nirbhayo bhava yathA yirUshAlamnagare mayi sAkShyaM dattavAn tathA romAnagarepi tvayA dAtavyam|


kintu rAtrau parameshvarasya dUtaH kArAyA dvAraM mochayitvA tAn bahirAnIyAkathayat,


tataH param Ishvarasya dUtaH philipam ityAdishat, tvamutthAya dakShiNasyAM dishi yo mArgo prAntarasya madhyena yirUshAlamo .asAnagaraM yAti taM mArgaM gachCha|


Ishvaro nijaputramadhi yaM susaMvAdaM bhaviShyadvAdibhi rdharmmagranthe pratishrutavAn taM susaMvAdaM prachArayituM pR^ithakkR^ita AhUtaH preritashcha prabho ryIshukhrIShTasya sevako yaH paulaH


aparam Ishvarasya prasAdAd bahukAlAt paraM sAmprataM yuShmAkaM samIpaM yAtuM kathamapi yat suyogaM prApnomi, etadarthaM nirantaraM nAmAnyuchchArayan nijAsu sarvvaprArthanAsu sarvvadA nivedayAmi,


kintu sAmprataM yUyaM pApasevAto muktAH santa Ishvarasya bhR^ityA.abhavata tasmAd yuShmAkaM pavitratvarUpaM labhyam anantajIvanarUpa ncha phalam Aste|


yUyaM mUlyena krItA ato vapurmanobhyAm Ishvaro yuShmAbhiH pUjyatAM yata Ishvara eva tayoH svAmI|


aham A pUrvvapuruShAt yam IshvaraM pavitramanasA seve taM dhanyaM vadanaM kathayAmi, aham ahorAtraM prArthanAsamaye tvAM nirantaraM smarAmi|


yataH prabho rdAsena yuddham akarttavyaM kintu sarvvAn prati shAntena shikShAdAnechChukena sahiShNunA cha bhavitavyaM, vipakShAshcha tena namratvena chetitavyAH|


kintu prabhu rmama sahAyo .abhavat yathA cha mayA ghoShaNA sAdhyeta bhinnajAtIyAshcha sarvve susaMvAdaM shR^iNuyustathA mahyaM shaktim adadAt tato .ahaM siMhasya mukhAd uddhR^itaH|


anantajIvanasyAshAto jAtAyA Ishvarabhakte ryogyasya satyamatasya yat tatvaj nAnaM yashcha vishvAsa IshvarasyAbhiruchitalokai rlabhyate tadarthaM


yataH sa yathAsmAn sarvvasmAd adharmmAt mochayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kR^ite AtmadAnaM kR^itavAn|


ye paritrANasyAdhikAriNo bhaviShyanti teShAM paricharyyArthaM preShyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?


maNDalIShu yuShmabhyameteShAM sAkShyadAnArthaM yIshurahaM svadUtaM preShitavAn, ahameva dAyUdo mUlaM vaMshashcha, ahaM tejomayaprabhAtIyatArAsvarUpaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्