Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 27:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 jalapathenAsmAkam itoliyAdeshaM prati yAtrAyAM nishchitAyAM satyAM te yUliyanAmno mahArAjasya saMghAtAntargatasya senApateH samIpe paulaM tadanyAn katinayajanAMshcha samArpayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 जलपथेनास्माकम् इतोलियादेशं प्रति यात्रायां निश्चितायां सत्यां ते यूलियनाम्नो महाराजस्य संघातान्तर्गतस्य सेनापतेः समीपे पौलं तदन्यान् कतिनयजनांश्च समार्पयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 জলপথেনাস্মাকম্ ইতোলিযাদেশং প্ৰতি যাত্ৰাযাং নিশ্চিতাযাং সত্যাং তে যূলিযনাম্নো মহাৰাজস্য সংঘাতান্তৰ্গতস্য সেনাপতেঃ সমীপে পৌলং তদন্যান্ কতিনযজনাংশ্চ সমাৰ্পযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 জলপথেনাস্মাকম্ ইতোলিযাদেশং প্রতি যাত্রাযাং নিশ্চিতাযাং সত্যাং তে যূলিযনাম্নো মহারাজস্য সংঘাতান্তর্গতস্য সেনাপতেঃ সমীপে পৌলং তদন্যান্ কতিনযজনাংশ্চ সমার্পযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဇလပထေနာသ္မာကမ် ဣတောလိယာဒေၑံ ပြတိ ယာတြာယာံ နိၑ္စိတာယာံ သတျာံ တေ ယူလိယနာမ္နော မဟာရာဇသျ သံဃာတာန္တရ္ဂတသျ သေနာပတေး သမီပေ ပေါ်လံ တဒနျာန် ကတိနယဇနာံၑ္စ သမာရ္ပယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 jalapathEnAsmAkam itOliyAdEzaM prati yAtrAyAM nizcitAyAM satyAM tE yUliyanAmnO mahArAjasya saMghAtAntargatasya sEnApatEH samIpE paulaM tadanyAn katinayajanAMzca samArpayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 27:1
29 अन्तरसन्दर्भाः  

yIshurakShaNAya niyuktaH shatasenApatistatsa Nginashcha tAdR^ishIM bhUkampAdighaTanAM dR^iShTvA bhItA avadan, eSha Ishvaraputro bhavati|


tadaitA ghaTanA dR^iShTvA shatasenApatirIshvaraM dhanyamuktvA kathitavAn ayaM nitAntaM sAdhumanuShya AsIt|


tadA shatasenApateH priyadAsa eko mR^itakalpaH pIDita AsIt|


kaisariyAnagara itAliyAkhyasainyAntargataH karNIliyanAmA senApatirAsIt


tataste pratyavadan karNIliyanAmA shuddhasattva IshvaraparAyaNo yihUdIyadeshasthAnAM sarvveShAM sannidhau sukhyAtyApanna ekaH senApati rnijagR^ihaM tvAmAhUya netuM tvattaH kathA shrotu ncha pavitradUtena samAdiShTaH|


tasyetthaM svapnadarshanAt prabhustaddeshIyalokAn prati susaMvAdaM prachArayitum asmAn AhUyatIti nishchitaM buddhvA vayaM tUrNaM mAkidaniyAdeshaM gantum udyogam akurmma|


tasmin samaye klaudiyaH sarvvAn yihUdIyAn romAnagaraM vihAya gantum Aj nApayat, tasmAt priskillAnAmnA jAyayA sArddham itAliyAdeshAt ki nchitpUrvvam Agamat yaH pantadeshe jAta AkkilanAmA yihUdIyalokaH paulastaM sAkShAt prApya tayoH samIpamitavAn|


sarvveShveteShu karmmasu sampanneShu satsu paulo mAkidaniyAkhAyAdeshAbhyAM yirUshAlamaM gantuM matiM kR^itvA kathitavAn tatsthAnaM yAtrAyAM kR^itAyAM satyAM mayA romAnagaraM draShTavyaM|


tato lokAH senAgaNena saha sahasrasenApatim AgachChantaM dR^iShTvA paulatADanAto nyavarttanta|


enAM kathAM shrutvA sa sahasrasenApateH sannidhiM gatvA tAM vArttAmavadat sa romiloka etasmAt sAvadhAnaH san karmma kuru|


rAtro prabhustasya samIpe tiShThan kathitavAn he paula nirbhayo bhava yathA yirUshAlamnagare mayi sAkShyaM dattavAn tathA romAnagarepi tvayA dAtavyam|


tasmAt paula ekaM shatasenApatim AhUya vAkyamidam bhAShitavAn sahasrasenApateH samIpe.asya yuvamanuShyasya ki nchinnivedanam Aste, tasmAt tatsavidham enaM naya|


anantaraM bandhanaM vinA paulaM rakShituM tasya sevanAya sAkShAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayitu ncha shamasenApatim AdiShTavAn|


tadA phIShTo mantribhiH sArddhaM saMmantrya paulAya kathitavAn, kaisarasya nikaTe kiM tava vichAro bhaviShyati? kaisarasya samIpaM gamiShyasi|


kintveSha janaH prANanAsharhaM kimapi karmma na kR^itavAn ityajAnAM tathApi sa mahArAjasya sannidhau vichArito bhavituM prArthayata tasmAt tasya samIpaM taM preShayituM matimakaravam|


tadA shatasenApatiH pauैेloktavAkyatopi karNadhArasya potavaNijashcha vAkyaM bahumaMsta|


kintu shatasenApatiH paulaM rakShituM prayatnaM kR^itvA tAn tachcheShTAyA nivartya ityAdiShTavAn, ye bAhutaraNaM jAnanti te.agre prollampya samudre patitvA bAhubhistIrttvA kUlaM yAntu|


tatsthAnAd itAliyAdeshaM gachChati yaH sikandariyAnagarasya potastaM tatra prApya shatasenApatistaM potam asmAn Arohayat|


itthaM sarvveShu rakShAM prApteShu tatratyopadvIpasya nAma milIteti te j nAtavantaH|


asmAsu romAnagaraM gateShu shatasenApatiH sarvvAn bandIn pradhAnasenApateH samIpe samArpayat kintu paulAya svarakShakapadAtinA saha pR^ithag vastum anumatiM dattavAn|


yuShmAkaM sarvvAn nAyakAn pavitralokAMshcha namaskuruta| aparam itAliyAdeshIyAnAM namaskAraM j nAsyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्