Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 nAsaratIyayIsho rnAmno viruddhaM nAnAprakArapratikUlAcharaNam uchitam ityahaM manasi yathArthaM vij nAya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 नासरतीययीशो र्नाम्नो विरुद्धं नानाप्रकारप्रतिकूलाचरणम् उचितम् इत्यहं मनसि यथार्थं विज्ञाय

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 নাসৰতীযযীশো ৰ্নাম্নো ৱিৰুদ্ধং নানাপ্ৰকাৰপ্ৰতিকূলাচৰণম্ উচিতম্ ইত্যহং মনসি যথাৰ্থং ৱিজ্ঞায

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 নাসরতীযযীশো র্নাম্নো ৱিরুদ্ধং নানাপ্রকারপ্রতিকূলাচরণম্ উচিতম্ ইত্যহং মনসি যথার্থং ৱিজ্ঞায

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 နာသရတီယယီၑော ရ္နာမ္နော ဝိရုဒ္ဓံ နာနာပြကာရပြတိကူလာစရဏမ် ဥစိတမ် ဣတျဟံ မနသိ ယထာရ္ထံ ဝိဇ္ဉာယ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 nAsaratIyayIzO rnAmnO viruddhaM nAnAprakArapratikUlAcaraNam ucitam ityahaM manasi yathArthaM vijnjAya

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:9
16 अन्तरसन्दर्भाः  

kintu te mama nAmakAraNAd yuShmAn prati tAdR^ishaM vyavahariShyanti yato yo mAM preritavAn taM te na jAnanti|


kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanena mamAntaHkaraNaM vidIrNaM kariShyatha? prabho ryIsho rnAmno nimittaM yirUshAlami baddho bhavituM kevala tanna prANAn dAtumapi sasajjosmi|


pashchAt so.akathayad ahaM yihUdIya iti nishchayaH kilikiyAdeshasya tArShanagaraM mama janmabhUmiH,etannagarIyasya gamilIyelanAmno.adhyApakasya shiShyo bhUtvA pUrvvapuruShANAM vidhivyavasthAnusAreNa sampUrNarUpeNa shikShito.abhavam idAnIntanA yUyaM yAdR^ishA bhavatha tAdR^isho.ahamapIshvarasevAyAm udyogI jAtaH|


matametad dviShTvA tadgrAhinArIpuruShAn kArAyAM baddhvA teShAM prANanAshaparyyantAM vipakShatAm akaravam|


tadAhaM pratyavadaM, he prabhe ko bhavAn? tataH so.avAdIt yaM tvaM tADayasi sa nAsaratIyo yIshurahaM|


eSha mahAmArIsvarUpo nAsaratIyamatagrAhisaMghAtasya mukhyo bhUtvA sarvvadesheShu sarvveShAM yihUdIyAnAM rAjadrohAcharaNapravR^ittiM janayatItyasmAbhi rnishchitaM|


he bhrAtaro yUyaM yuShmAkam adhipatayashcha aj nAtvA karmmANyetAni kR^itavanta idAnIM mamaiSha bodho jAyate|


tadA pitaro gaditavAn mama nikaTe svarNarUpyAdi kimapi nAsti kintu yadAste tad dadAmi nAsaratIyasya yIshukhrIShTasya nAmnA tvamutthAya gamanAgamane kuru|


tatkAlaparyyanataM shaulaH prabhoH shiShyANAM prAtikUlyena tADanAbadhayoH kathAM niHsArayan mahAyAjakasya sannidhiM gatvA


mama nAmanimitta ncha tena kiyAn mahAn klesho bhoktavya etat taM darshayiShyAmi|


yata Ishvare teShAM cheShTA vidyata ityatrAhaM sAkShyasmi; kintu teShAM sA cheShTA saj nAnA nahi,


dharmmotsAhakAraNAt samiterupadravakArI vyavasthAto labhye puNye chAnindanIyaH|


yataH purA nindaka upadrAvI hiMsakashcha bhUtvApyahaM tena vishvAsyo .amanye parichArakatve nyayujye cha| tad avishvAsAcharaNam aj nAnena mayA kR^itamiti hetorahaM tenAnukampito.abhavaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्