प्रेरिता 26:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script9 nAsaratIyayIsho rnAmno viruddhaM nAnAprakArapratikUlAcharaNam uchitam ityahaM manasi yathArthaM vij nAya अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari9 नासरतीययीशो र्नाम्नो विरुद्धं नानाप्रकारप्रतिकूलाचरणम् उचितम् इत्यहं मनसि यथार्थं विज्ञाय अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 নাসৰতীযযীশো ৰ্নাম্নো ৱিৰুদ্ধং নানাপ্ৰকাৰপ্ৰতিকূলাচৰণম্ উচিতম্ ইত্যহং মনসি যথাৰ্থং ৱিজ্ঞায अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 নাসরতীযযীশো র্নাম্নো ৱিরুদ্ধং নানাপ্রকারপ্রতিকূলাচরণম্ উচিতম্ ইত্যহং মনসি যথার্থং ৱিজ্ঞায अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 နာသရတီယယီၑော ရ္နာမ္နော ဝိရုဒ္ဓံ နာနာပြကာရပြတိကူလာစရဏမ် ဥစိတမ် ဣတျဟံ မနသိ ယထာရ္ထံ ဝိဇ္ဉာယ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script9 nAsaratIyayIzO rnAmnO viruddhaM nAnAprakArapratikUlAcaraNam ucitam ityahaM manasi yathArthaM vijnjAya अध्यायं द्रष्टव्यम् |
pashchAt so.akathayad ahaM yihUdIya iti nishchayaH kilikiyAdeshasya tArShanagaraM mama janmabhUmiH,etannagarIyasya gamilIyelanAmno.adhyApakasya shiShyo bhUtvA pUrvvapuruShANAM vidhivyavasthAnusAreNa sampUrNarUpeNa shikShito.abhavam idAnIntanA yUyaM yAdR^ishA bhavatha tAdR^isho.ahamapIshvarasevAyAm udyogI jAtaH|