Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 kintu he AgripparAja Ishvaro.asmAkaM pUrvvapuruShANAM nikaTe yad a NgIkR^itavAn tasya pratyAshAhetoraham idAnIM vichArasthAne daNDAyamAnosmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु हे आग्रिप्पराज ईश्वरोऽस्माकं पूर्व्वपुरुषाणां निकटे यद् अङ्गीकृतवान् तस्य प्रत्याशाहेतोरहम् इदानीं विचारस्थाने दण्डायमानोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু হে আগ্ৰিপ্পৰাজ ঈশ্ৱৰোঽস্মাকং পূৰ্ৱ্ৱপুৰুষাণাং নিকটে যদ্ অঙ্গীকৃতৱান্ তস্য প্ৰত্যাশাহেতোৰহম্ ইদানীং ৱিচাৰস্থানে দণ্ডাযমানোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু হে আগ্রিপ্পরাজ ঈশ্ৱরোঽস্মাকং পূর্ৱ্ৱপুরুষাণাং নিকটে যদ্ অঙ্গীকৃতৱান্ তস্য প্রত্যাশাহেতোরহম্ ইদানীং ৱিচারস্থানে দণ্ডাযমানোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု ဟေ အာဂြိပ္ပရာဇ ဤၑွရော'သ္မာကံ ပူရွွပုရုၐာဏာံ နိကဋေ ယဒ် အင်္ဂီကၖတဝါန် တသျ ပြတျာၑာဟေတောရဟမ် ဣဒါနီံ ဝိစာရသ္ထာနေ ဒဏ္ဍာယမာနောသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu hE AgripparAja IzvarO'smAkaM pUrvvapuruSANAM nikaTE yad aggIkRtavAn tasya pratyAzAhEtOraham idAnIM vicArasthAnE daNPAyamAnOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:6
59 अन्तरसन्दर्भाः  

anantaraM paulasteShAm arddhaM sidUkilokA arddhaM phirUshilokA iti dR^iShTvA prochchaiH sabhAsthalokAn avadat he bhrAtR^igaNa ahaM phirUshimatAvalambI phirUshinaH satnAnashcha, mR^italokAnAm utthAne pratyAshAkaraNAd ahamapavAditosmi|


dhArmmikANAm adhArmmikANA ncha pramItalokAnAmevotthAnaM bhaviShyatIti kathAmime svIkurvvanti tathAhamapi tasmin Ishvare pratyAshAM karomi;


teShAM madhye tiShThannahaM yAmimAM kathAmuchchaiH svareNa kathitavAn tadanyo mama kopi doSho.alabhyata na veti varam ete samupasthitalokA vadantu|


Ishvaro mR^itAn utthApayiShyatIti vAkyaM yuShmAkaM nikaTe.asambhavaM kuto bhavet?


etatkAraNAd ahaM yuShmAn draShTuM saMlapitu nchAhUyam isrAyelvashIyAnAM pratyAshAhetoham etena shu Nkhalena baddho.abhavam|


shimUyelbhaviShyadvAdinam Arabhya yAvanto bhaviShyadvAkyam akathayan te sarvvaeva samayasyaitasya kathAm akathayan|


yathA likhitam Aste, ato.ahaM sammukhe tiShThan bhinnadeshanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni pareshvara||


anantaraM samaye sampUrNatAM gatavati vyavasthAdhInAnAM mochanArtham


paramasukhasyAshAm arthato .asmAkaM mahata Ishvarasya trANakarttu ryIshukhrIShTasya prabhAvasyodayaM pratIkShAmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्