Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 vAraM vAraM bhajanabhavaneShu tebhyo daNDaM pradattavAn balAt taM dharmmaM nindayitavAMshcha punashcha tAn prati mahAkrodhAd unmattaH san videshIyanagarANi yAvat tAn tADitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 वारं वारं भजनभवनेषु तेभ्यो दण्डं प्रदत्तवान् बलात् तं धर्म्मं निन्दयितवांश्च पुनश्च तान् प्रति महाक्रोधाद् उन्मत्तः सन् विदेशीयनगराणि यावत् तान् ताडितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ৱাৰং ৱাৰং ভজনভৱনেষু তেভ্যো দণ্ডং প্ৰদত্তৱান্ বলাৎ তং ধৰ্ম্মং নিন্দযিতৱাংশ্চ পুনশ্চ তান্ প্ৰতি মহাক্ৰোধাদ্ উন্মত্তঃ সন্ ৱিদেশীযনগৰাণি যাৱৎ তান্ তাডিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ৱারং ৱারং ভজনভৱনেষু তেভ্যো দণ্ডং প্রদত্তৱান্ বলাৎ তং ধর্ম্মং নিন্দযিতৱাংশ্চ পুনশ্চ তান্ প্রতি মহাক্রোধাদ্ উন্মত্তঃ সন্ ৱিদেশীযনগরাণি যাৱৎ তান্ তাডিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဝါရံ ဝါရံ ဘဇနဘဝနေၐု တေဘျော ဒဏ္ဍံ ပြဒတ္တဝါန် ဗလာတ် တံ ဓရ္မ္မံ နိန္ဒယိတဝါံၑ္စ ပုနၑ္စ တာန် ပြတိ မဟာကြောဓာဒ် ဥန္မတ္တး သန် ဝိဒေၑီယနဂရာဏိ ယာဝတ် တာန် တာဍိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 vAraM vAraM bhajanabhavanESu tEbhyO daNPaM pradattavAn balAt taM dharmmaM nindayitavAMzca punazca tAn prati mahAkrOdhAd unmattaH san vidEzIyanagarANi yAvat tAn tAPitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:11
17 अन्तरसन्दर्भाः  

nR^ibhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiShyadhve teShAM bhajanagehe prahAriShyadhve|


kintu yUyam AtmArthe sAvadhAnAstiShThata, yato lokA rAjasabhAyAM yuShmAn samarpayiShyanti, tathA bhajanagR^ihe prahariShyanti; yUyaM madarthe deshAdhipAn bhUpAMshcha prati sAkShyadAnAya teShAM sammukhe upasthApayiShyadhve|


atoheto ryuShmabhyamahaM satyaM kathayAmi manuShyANAM santAnA yAni yAni pApAnIshvaranindA ncha kurvvanti teShAM tatsarvveShAmaparAdhAnAM kShamA bhavituM shaknoti,


sheShe sa manasi chetanAM prApya kathayAmAsa, hA mama pituH samIpe kati kati vetanabhujo dAsA yatheShTaM tatodhika ncha bhakShyaM prApnuvanti kintvahaM kShudhA mumUrShuH|


kintu sarvvAsAmetAsAM ghaTanAnAM pUrvvaM lokA yuShmAn dhR^itvA tADayiShyanti, bhajanAlaye kArAyA ncha samarpayiShyanti mama nAmakAraNAd yuShmAn bhUpAnAM shAsakAnA ncha sammukhaM neShyanti cha|


tasmAt te prachaNDakopAnvitA yIshuM kiM kariShyantIti parasparaM pramantritAH|


kintu yihUdIyalokA jananivahaM vilokya IrShyayA paripUrNAH santo viparItakathAkathaneneshvaranindayA cha paulenoktAM kathAM khaNDayituM cheShTitavantaH|


kintu te .atIva virodhaM vidhAya pAShaNDIyakathAM kathitavantastataH paulo vastraM dhunvan etAM kathAM kathitavAn, yuShmAkaM shoNitapAtAparAdho yuShmAn pratyeva bhavatu, tenAhaM niraparAdho .adyArabhya bhinnadeshIyAnAM samIpaM yAmi|


tatohaM pratyavAdiSham he prabho pratibhajanabhavanaM tvayi vishvAsino lokAn baddhvA prahR^itavAn,


mahAyAjakaH sabhAsadaH prAchInalokAshcha mamaitasyAH kathAyAH pramANaM dAtuM shaknuvanti, yasmAt teShAM samIpAd dammeShakanagaranivAsibhrAtR^igaNArtham Aj nApatrANi gR^ihItvA ye tatra sthitAstAn daNDayituM yirUshAlamam AnayanArthaM dammeShakanagaraM gatosmi|


tatkAlaparyyanataM shaulaH prabhoH shiShyANAM prAtikUlyena tADanAbadhayoH kathAM niHsArayan mahAyAjakasya sannidhiM gatvA


yuShmadupari parikIrttitaM paramaM nAma kiM taireva na nindyate?


kintu nijAparAdhAd bhartsanAm alabhata yato vachanashaktihInaM vAhanaM mAnuShikagiram uchchAryya bhaviShyadvAdina unmattatAm abAdhata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्