Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 tata AgrippaH paulam avAdIt, nijAM kathAM kathayituM tubhyam anumati rdIyate| tasmAt paulaH karaM prasAryya svasmin uttaram avAdIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तत आग्रिप्पः पौलम् अवादीत्, निजां कथां कथयितुं तुभ्यम् अनुमति र्दीयते। तस्मात् पौलः करं प्रसार्य्य स्वस्मिन् उत्तरम् अवादीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তত আগ্ৰিপ্পঃ পৌলম্ অৱাদীৎ, নিজাং কথাং কথযিতুং তুভ্যম্ অনুমতি ৰ্দীযতে| তস্মাৎ পৌলঃ কৰং প্ৰসাৰ্য্য স্ৱস্মিন্ উত্তৰম্ অৱাদীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তত আগ্রিপ্পঃ পৌলম্ অৱাদীৎ, নিজাং কথাং কথযিতুং তুভ্যম্ অনুমতি র্দীযতে| তস্মাৎ পৌলঃ করং প্রসার্য্য স্ৱস্মিন্ উত্তরম্ অৱাদীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတ အာဂြိပ္ပး ပေါ်လမ် အဝါဒီတ်, နိဇာံ ကထာံ ကထယိတုံ တုဘျမ် အနုမတိ ရ္ဒီယတေ၊ တသ္မာတ် ပေါ်လး ကရံ ပြသာရျျ သွသ္မိန် ဥတ္တရမ် အဝါဒီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tata AgrippaH paulam avAdIt, nijAM kathAM kathayituM tubhyam anumati rdIyatE| tasmAt paulaH karaM prasAryya svasmin uttaram avAdIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:1
12 अन्तरसन्दर्भाः  

tasya vAkye na shrute karmmaNi cha na vidite .asmAkaM vyavasthA kiM ka nchana manujaM doShIkaroti?


he pitR^igaNA he bhrAtR^igaNAH, idAnIM mama nivedane samavadhatta|


tatoham ityuttaram avadaM yAvad apodito janaH svApavAdakAn sAkShAt kR^itvA svasmin yo.aparAdha Aropitastasya pratyuttaraM dAtuM suyogaM na prApnoti, tAvatkAlaM kasyApi mAnuShasya prANanAshAj nApanaM romilokAnAM rIti rnahi|


yato bandipreShaNasamaye tasyAbhiyogasya ki nchidalekhanam aham ayuktaM jAnAmi|


he AgripparAja yatkAraNAdahaM yihUdIyairapavAdito .abhavaM tasya vR^ittAntam adya bhavataH sAkShAn nivedayitumanumatoham idaM svIyaM paramaM bhAgyaM manye;


kintu prabhurakathayat, yAhi bhinnadeshIyalokAnAM bhUpatInAm isrAyellokAnA ncha nikaTe mama nAma prachArayituM sa jano mama manonItapAtramAste|


kintvisrAyelIyalokAn adhi kathayA nchakAra, yairAj nAla Nghibhi rlokai rviruddhaM vAkyamuchyate| tAn pratyeva dinaM kR^itsnaM hastau vistArayAmyahaM||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्