Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 paulena nyAyasya parimitabhogasya charamavichArasya cha kathAyAM kathitAyAM satyAM phIlikShaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAshaM prApya tvAm AhUsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 पौलेन न्यायस्य परिमितभोगस्य चरमविचारस्य च कथायां कथितायां सत्यां फीलिक्षः कम्पमानः सन् व्याहरद् इदानीं याहि, अहम् अवकाशं प्राप्य त्वाम् आहूस्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 পৌলেন ন্যাযস্য পৰিমিতভোগস্য চৰমৱিচাৰস্য চ কথাযাং কথিতাযাং সত্যাং ফীলিক্ষঃ কম্পমানঃ সন্ ৱ্যাহৰদ্ ইদানীং যাহি, অহম্ অৱকাশং প্ৰাপ্য ৎৱাম্ আহূস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 পৌলেন ন্যাযস্য পরিমিতভোগস্য চরমৱিচারস্য চ কথাযাং কথিতাযাং সত্যাং ফীলিক্ষঃ কম্পমানঃ সন্ ৱ্যাহরদ্ ইদানীং যাহি, অহম্ অৱকাশং প্রাপ্য ৎৱাম্ আহূস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ပေါ်လေန နျာယသျ ပရိမိတဘောဂသျ စရမဝိစာရသျ စ ကထာယာံ ကထိတာယာံ သတျာံ ဖီလိက္ၐး ကမ္ပမာနး သန် ဝျာဟရဒ် ဣဒါနီံ ယာဟိ, အဟမ် အဝကာၑံ ပြာပျ တွာမ် အာဟူသျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:25
99 अन्तरसन्दर्भाः  

tathapi te tuchChIkR^itya kechit nijakShetraM kechid vANijyaM prati svasvamArgeNa chalitavantaH|


tataH sa Agatya pApapuNyadaNDeShu jagato lokAnAM prabodhaM janayiShyati|


jIvitamR^itobhayalokAnAM vichAraM karttum Ishvaro yaM niyuktavAn sa eva sa janaH, imAM kathAM prachArayituM tasmin pramANaM dAtu ncha so.asmAn Aj nApayat|


kintu birayAnagare pauleneshvarIyA kathA prachAryyata iti thiShalanIkIsthA yihUdIyA j nAtvA tatsthAnamapyAgatya lokAnAM kupravR^ittim ajanayan|


tadA paulaH svAchArAnusAreNa teShAM samIpaM gatvA vishrAmavAratraye taiH sArddhaM dharmmapustakIyakathAyA vichAraM kR^itavAn|


tadA shmashAnAd utthAnasya kathAM shrutvA kechid upAhaman, kechidavadan enAM kathAM punarapi tvattaH shroShyAmaH|


etAdR^ishIM kathAM shrutvA teShAM hR^idayAnAM vidIrNatvAt te pitarAya tadanyapreritebhyashcha kathitavantaH, he bhrAtR^igaNa vayaM kiM kariShyAmaH?


dhArmmikANAm adhArmmikANA ncha pramItalokAnAmevotthAnaM bhaviShyatIti kathAmime svIkurvvanti tathAhamapi tasmin Ishvare pratyAshAM karomi;


muktipraptyarthaM paulena mahyaM mudrAdAsyante iti patyAshAM kR^itvA sa punaH punastamAhUya tena sAkaM kathopakathanaM kR^itavAn|


tata AgrippaH paulam abhihitavAn tvaM pravR^ittiM janayitvA prAyeNa mAmapi khrIShTIyaM karoShi|


tadA kampamAno vismayApannashcha sovadat he prabho mayA kiM karttavyaM? bhavata ichChA kA? tataH prabhurAj nApayad utthAya nagaraM gachCha tatra tvayA yat karttavyaM tad vadiShyate|


he bhrAtara Ishvarasya kR^ipayAhaM yuShmAn vinaye yUyaM svaM svaM sharIraM sajIvaM pavitraM grAhyaM balim Ishvaramuddishya samutsR^ijata, eShA sevA yuShmAkaM yogyA|


ataeva IshvarasamIpe.asmAkam ekaikajanena nijA kathA kathayitavyA|


yasmin dine mayA prakAshitasya susaMvAdasyAnusArAd Ishvaro yIshukhrIShTena mAnuShANAm antaHkaraNAnAM gUDhAbhiprAyAn dhR^itvA vichArayiShyati tasmin vichAradine tat prakAshiShyate|


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuShmAbhi rvichAro na kriyatAM| prabhurAgatya timireNa prachChannAni sarvvANi dIpayiShyati manasAM mantraNAshcha prakAshayiShyati tasmin samaya IshvarAd ekaikasya prashaMsA bhaviShyati|


yasmAt sharIrAvasthAyAm ekaikena kR^itAnAM karmmaNAM shubhAshubhaphalaprAptaye sarvvaismAbhiH khrIShTasya vichArAsanasammukha upasthAtavyaM|


tenoktametat, saMshroShyAmi shubhe kAle tvadIyAM prArthanAm ahaM| upakAraM kariShyAmi paritrANadine tava| pashyatAyaM shubhakAlaH pashyatedaM trANadinaM|


kintu yIshukhrIShTe yo vishvAsastatsambandhiyAH pratij nAyAH phalaM yad vishvAsilokebhyo dIyate tadarthaM shAstradAtA sarvvAn pApAdhInAn gaNayati|


parimitabhojitvamityAdInyAtmanaH phalAni santi teShAM viruddhA kApi vyavasthA nahi|


Ishvarasya gochare yashcha yIshuH khrIShTaH svIyAgamanakAle svarAjatvena jIvatAM mR^itAnA ncha lokAnAM vichAraM kariShyati tasya gochare .ahaM tvAm idaM dR^iDham Aj nApayAmi|


kintvatithisevakena sallokAnurAgiNA vinItena nyAyyena dhArmmikeNa jitendriyeNa cha bhavitavyaM,


tachcha darshanam evaM bhayAnakaM yat mUsasoktaM bhItastrAsayuktashchAsmIti|


kintu yAvad adyanAmA samayo vidyate tAvad yuShmanmadhye ko.api pApasya va nchanayA yat kaThorIkR^ito na bhavet tadarthaM pratidinaM parasparam upadishata|


aparaM tadvishrAmaprApteH pratij nA yadi tiShThati tarhyasmAkaM kashchit chet tasyAH phalena va nchito bhavet vayam etasmAd bibhImaH|


anantakAlasthAyivichArAj nA chaitaiH punarbhittimUlaM na sthApayantaH khrIShTaviShayakaM prathamopadeshaM pashchAtkR^itya siddhiM yAvad agrasarA bhavAma|


aparaM yathA mAnuShasyaikakR^itvo maraNaM tat pashchAd vichAro nirUpito.asti,


eka Ishvaro .astIti tvaM pratyeShi| bhadraM karoShi| bhUtA api tat pratiyanti kampante cha|


manobhiH kintu manyadhvaM pavitraM prabhumIshvaraM| apara ncha yuShmAkam AntarikapratyAshAyAstattvaM yaH kashchit pR^ichChati tasmai shAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata|


j nAna AyatendriyatAm AyatendriyatAyAM dhairyyaM dhairyya Ishvarabhaktim


ityaneneshvarasya santAnAH shayatAnasya cha santAnA vyaktA bhavanti| yaH kashchid dharmmAchAraM na karoti sa IshvarAt jAto nahi yashcha svabhrAtari na prIyate so .apIshvarAt jAto nahi|


he priyabAlakAH, kashchid yuShmAkaM bhramaM na janayet, yaH kashchid dharmmAchAraM karoti sa tAdR^ig dhArmmiko bhavati yAdR^ik sa dhAmmiko .asti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्