Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 tataH paule samAnIte sati tartullastasyApavAdakathAM kathayitum Arabhata he mahAmahimaphIlikSha bhavato vayam atinirvvighnaM kAlaM yApayAmo bhavataH pariNAmadarshitayA etaddeshIyAnAM bahUni ma NgalAni ghaTitAni,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 ततः पौले समानीते सति तर्तुल्लस्तस्यापवादकथां कथयितुम् आरभत हे महामहिमफीलिक्ष भवतो वयम् अतिनिर्व्विघ्नं कालं यापयामो भवतः परिणामदर्शितया एतद्देशीयानां बहूनि मङ्गलानि घटितानि,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততঃ পৌলে সমানীতে সতি তৰ্তুল্লস্তস্যাপৱাদকথাং কথযিতুম্ আৰভত হে মহামহিমফীলিক্ষ ভৱতো ৱযম্ অতিনিৰ্ৱ্ৱিঘ্নং কালং যাপযামো ভৱতঃ পৰিণামদৰ্শিতযা এতদ্দেশীযানাং বহূনি মঙ্গলানি ঘটিতানি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততঃ পৌলে সমানীতে সতি তর্তুল্লস্তস্যাপৱাদকথাং কথযিতুম্ আরভত হে মহামহিমফীলিক্ষ ভৱতো ৱযম্ অতিনির্ৱ্ৱিঘ্নং কালং যাপযামো ভৱতঃ পরিণামদর্শিতযা এতদ্দেশীযানাং বহূনি মঙ্গলানি ঘটিতানি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတး ပေါ်လေ သမာနီတေ သတိ တရ္တုလ္လသ္တသျာပဝါဒကထာံ ကထယိတုမ် အာရဘတ ဟေ မဟာမဟိမဖီလိက္ၐ ဘဝတော ဝယမ် အတိနိရွွိဃ္နံ ကာလံ ယာပယာမော ဘဝတး ပရိဏာမဒရ္ၑိတယာ ဧတဒ္ဒေၑီယာနာံ ဗဟူနိ မင်္ဂလာနိ ဃဋိတာနိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tataH paulE samAnItE sati tartullastasyApavAdakathAM kathayitum Arabhata hE mahAmahimaphIlikSa bhavatO vayam atinirvvighnaM kAlaM yApayAmO bhavataH pariNAmadarzitayA EtaddEzIyAnAM bahUni maggalAni ghaTitAni,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:2
8 अन्तरसन्दर्भाः  

pa nchabhyo dinebhyaH paraM hanAnIyanAmA mahAyAjako.adhipateH samakShaM paulasya prAtikUlyena nivedayituM tartullanAmAnaM ka nchana vaktAraM prAchInajanAMshcha sa NginaH kR^itvA kaisariyAnagaram AgachChat|


iti heto rvayamatikR^itaj nAH santaH sarvvatra sarvvadA bhavato guNAn gAyamaH|


te vAkkalahakAriNaH svabhAgyanindakAH svechChAchAriNo darpavAdimukhavishiShTA lAbhArthaM manuShyastAvakAshcha santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्