Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 Ishvarasya mAnavAnA ncha samIpe yathA nirdoSho bhavAmi tadarthaM satataM yatnavAn asmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 ईश्वरस्य मानवानाञ्च समीपे यथा निर्दोषो भवामि तदर्थं सततं यत्नवान् अस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ঈশ্ৱৰস্য মানৱানাঞ্চ সমীপে যথা নিৰ্দোষো ভৱামি তদৰ্থং সততং যত্নৱান্ অস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ঈশ্ৱরস্য মানৱানাঞ্চ সমীপে যথা নির্দোষো ভৱামি তদর্থং সততং যত্নৱান্ অস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဤၑွရသျ မာနဝါနာဉ္စ သမီပေ ယထာ နိရ္ဒောၐော ဘဝါမိ တဒရ္ထံ သတတံ ယတ္နဝါန် အသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 Izvarasya mAnavAnAnjca samIpE yathA nirdOSO bhavAmi tadarthaM satataM yatnavAn asmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:16
20 अन्तरसन्दर्भाः  

sabhAsadlokAn prati paulo.ananyadR^iShTyA pashyan akathayat, he bhrAtR^igaNA adya yAvat saralena sarvvAntaHkaraNeneshvarasya sAkShAd AcharAmi|


teShAM manasi sAkShisvarUpe sati teShAM vitarkeShu cha kadA tAn doShiNaH kadA vA nirdoShAn kR^itavatsu te svAntarlikhitasya vyavasthAshAstrasya pramANaM svayameva dadati|


ahaM kA nchid kalpitAM kathAM na kathayAmi, khrIShTasya sAkShAt satyameva bravImi pavitrasyAtmanaH sAkShAn madIyaM mana etat sAkShyaM dadAti|


yihUdIyAnAM bhinnajAtIyAnAm Ishvarasya samAjasya vA vighnajanakai ryuShmAbhi rna bhavitavyaM|


mayA kimapyaparAddhamityahaM na vedmi kintvetena mama niraparAdhatvaM na nishchIyate prabhureva mama vichArayitAsti|


apara ncha saMsAramadhye visheShato yuShmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIshvarasyAnugraheNAkuTilatAm IshvarIyasAralya nchAcharitavanto.atrAsmAkaM mano yat pramANaM dadAti tena vayaM shlAghAmahe|


kintu trapAyuktAni prachChannakarmmANi vihAya kuTilatAcharaNamakurvvanta IshvarIyavAkyaM mithyAvAkyairamishrayantaH satyadharmmasya prakAshaneneshvarasya sAkShAt sarvvamAnavAnAM saMvedagochare svAn prashaMsanIyAn darshayAmaH|


apara ncha vishvAsino yuShmAn prati vayaM kIdR^ik pavitratvayathArthatvanirdoShatvAchAriNo.abhavAmetyasmin Ishvaro yUya ncha sAkShiNa Adhve|


vishvAsaM satsaMveda ncha dhArayasi cha| anayoH parityAgAt keShA nchid vishvAsatarI bhagnAbhavat|


upadeshasya tvabhipretaM phalaM nirmmalAntaHkaraNena satsaMvedena niShkapaTavishvAsena cha yuktaM prema|


nirmmalasaMvedena cha vishvAsasya nigUDhavAkyaM dhAtivya ncha|


aham A pUrvvapuruShAt yam IshvaraM pavitramanasA seve taM dhanyaM vadanaM kathayAmi, aham ahorAtraM prArthanAsamaye tvAM nirantaraM smarAmi|


shuchInAM kR^ite sarvvANyeva shuchIni bhavanti kintu kala NkitAnAm avishvAsinA ncha kR^ite shuchi kimapi na bhavati yatasteShAM buddhayaH saMvedAshcha kala NkitAH santi|


ato hetorasmAbhiH saralAntaHkaraNai rdR^iDhavishvAsaiH pApabodhAt prakShAlitamanobhi rnirmmalajale snAtasharIraishcheshvaram upAgatya pratyAshAyAH pratij nA nishchalA dhArayitavyA|


apara ncha yUyam asmannimittiM prArthanAM kuruta yato vayam uttamamanovishiShTAH sarvvatra sadAchAraM karttum ichChukAshcha bhavAma iti nishchitaM jAnImaH|


tarhi kiM manyadhve yaH sadAtanenAtmanA niShkala Nkabalimiva svameveshvarAya dattavAn, tasya khrIShTasya rudhireNa yuShmAkaM manAMsyamareshvarasya sevAyai kiM mR^ityujanakebhyaH karmmabhyo na pavitrIkAriShyante?


yato .anyAyena duHkhabhogakAla IshvarachintayA yat kleshasahanaM tadeva priyaM|


ye cha khrIShTadharmme yuShmAkaM sadAchAraM dUShayanti te duShkarmmakAriNAmiva yuShmAkam apavAdena yat lajjitA bhaveyustadarthaM yuShmAkam uttamaH saMvedo bhavatu|


tannidarshana nchAvagAhanaM (arthataH shArIrikamalinatAyA yastyAgaH sa nahi kintvIshvarAyottamasaMvedasya yA prataj nA saiva) yIshukhrIShTasya punarutthAnenedAnIm asmAn uttArayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्