Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 tataH parasparam atishayakolAhale samupasthite phirUshinAM pakShIyAH sabhAsthA adhyApakAH pratipakShA uttiShThanto .akathayan, etasya mAnavasya kamapi doShaM na pashyAmaH; yadi kashchid AtmA vA kashchid dUta enaM pratyAdishat tarhi vayam Ishvarasya prAtikUlyena na yotsyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः परस्परम् अतिशयकोलाहले समुपस्थिते फिरूशिनां पक्षीयाः सभास्था अध्यापकाः प्रतिपक्षा उत्तिष्ठन्तो ऽकथयन्, एतस्य मानवस्य कमपि दोषं न पश्यामः; यदि कश्चिद् आत्मा वा कश्चिद् दूत एनं प्रत्यादिशत् तर्हि वयम् ईश्वरस्य प्रातिकूल्येन न योत्स्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ পৰস্পৰম্ অতিশযকোলাহলে সমুপস্থিতে ফিৰূশিনাং পক্ষীযাঃ সভাস্থা অধ্যাপকাঃ প্ৰতিপক্ষা উত্তিষ্ঠন্তো ঽকথযন্, এতস্য মানৱস্য কমপি দোষং ন পশ্যামঃ; যদি কশ্চিদ্ আত্মা ৱা কশ্চিদ্ দূত এনং প্ৰত্যাদিশৎ তৰ্হি ৱযম্ ঈশ্ৱৰস্য প্ৰাতিকূল্যেন ন যোৎস্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ পরস্পরম্ অতিশযকোলাহলে সমুপস্থিতে ফিরূশিনাং পক্ষীযাঃ সভাস্থা অধ্যাপকাঃ প্রতিপক্ষা উত্তিষ্ঠন্তো ঽকথযন্, এতস্য মানৱস্য কমপি দোষং ন পশ্যামঃ; যদি কশ্চিদ্ আত্মা ৱা কশ্চিদ্ দূত এনং প্রত্যাদিশৎ তর্হি ৱযম্ ঈশ্ৱরস্য প্রাতিকূল্যেন ন যোৎস্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ပရသ္ပရမ် အတိၑယကောလာဟလေ သမုပသ္ထိတေ ဖိရူၑိနာံ ပက္ၐီယား သဘာသ္ထာ အဓျာပကား ပြတိပက္ၐာ ဥတ္တိၐ္ဌန္တော 'ကထယန်, ဧတသျ မာနဝသျ ကမပိ ဒေါၐံ န ပၑျာမး; ယဒိ ကၑ္စိဒ် အာတ္မာ ဝါ ကၑ္စိဒ် ဒူတ ဧနံ ပြတျာဒိၑတ် တရှိ ဝယမ် ဤၑွရသျ ပြာတိကူလျေန န ယောတ္သျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH parasparam atizayakOlAhalE samupasthitE phirUzinAM pakSIyAH sabhAsthA adhyApakAH pratipakSA uttiSThantO 'kathayan, Etasya mAnavasya kamapi dOSaM na pazyAmaH; yadi kazcid AtmA vA kazcid dUta EnaM pratyAdizat tarhi vayam Izvarasya prAtikUlyEna na yOtsyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:9
23 अन्तरसन्दर्भाः  

tadA sa karama nchAyibhiH pApibhishcha saha khAdati, tad dR^iShTvAdhyApakAH phirUshinashcha tasya shiShyAnUchuH karama nchAyibhiH pApibhishcha sahAyaM kuto bhuMkte pivati cha?


tataH sa tR^itIyavAraM jagAda kutaH? sa kiM karmma kR^itavAn? nAhamasya kamapi vadhAparAdhaM prAptaH kevalaM tADayitvAmuM tyajAmi|


tadA pIlAtaH pradhAnayAjakAdilokAn jagAd, ahametasya kamapyaparAdhaM nAptavAn|


tasmAt kAraNAt chaNDAlAnAM pApilokAnA ncha sa Nge yUyaM kuto bhaMgdhve pivatha cheti kathAM kathayitvA phirUshino.adhyApakAshcha tasya shiShyaiH saha vAgyuddhaM karttumArebhire|


tachshrutvA samIpasthalokAnAM kechid avadan megho.agarjIt, kechid avadan svargIyadUto.anena saha kathAmachakathat|


ataH prabhA yIshukhrIShTe pratyayakAriNo ye vayam asmabhyam Ishvaro yad dattavAn tat tebhyo lokebhyopi dattavAn tataH kohaM? kimaham IshvaraM vArayituM shaknomi?


kintu gachChan tannagarasya samIpaM prAptavAn tadA dvitIyapraharavelAyAM satyAm akasmAd gagaNAnnirgatya mahatI dIpti rmama chaturdishi prakAshitavatI|


tato mayi bhUmauै patite sati, he shaula he shaula kuto mAM tADayasi? mAmprati bhAShita etAdR^isha eko ravopi mayA shrutaH|


tatasteShAM vyavasthAyA viruddhayA kayAchana kathayA so.apavAdito.abhavat, kintu sa shR^i NkhalabandhanArho vA prANanAshArho bhavatIdR^ishaH kopyaparAdho mayAsya na dR^iShTaH|


yataH sidUkilokA utthAnaM svargIyadUtA AtmAnashcha sarvveShAm eteShAM kamapi na manyante, kintu phirUshinaH sarvvam a NgIkurvvanti|


kintveSha janaH prANanAsharhaM kimapi karmma na kR^itavAn ityajAnAM tathApi sa mahArAjasya sannidhau vichArito bhavituM prArthayata tasmAt tasya samIpaM taM preShayituM matimakaravam|


gopane parasparaM vivichya kathitavanta eSha jano bandhanArhaM prANahananArhaM vA kimapi karmma nAkarot|


yato yasyeshvarasya loko.ahaM ya nchAhaM paricharAmi tadIya eko dUto hyo rAtrau mamAntike tiShThan kathitavAn,


yadIshvarAdabhavat tarhi yUyaM tasyAnyathA karttuM na shakShyatha, varam IshvararodhakA bhaviShyatha|


pashchAt he shaula he shaula kuto mAM tADayasi? svaM prati proktam etaM shabdaM shrutvA


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्