Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 yataH sidUkilokA utthAnaM svargIyadUtA AtmAnashcha sarvveShAm eteShAM kamapi na manyante, kintu phirUshinaH sarvvam a NgIkurvvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यतः सिदूकिलोका उत्थानं स्वर्गीयदूता आत्मानश्च सर्व्वेषाम् एतेषां कमपि न मन्यन्ते, किन्तु फिरूशिनः सर्व्वम् अङ्गीकुर्व्वन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যতঃ সিদূকিলোকা উত্থানং স্ৱৰ্গীযদূতা আত্মানশ্চ সৰ্ৱ্ৱেষাম্ এতেষাং কমপি ন মন্যন্তে, কিন্তু ফিৰূশিনঃ সৰ্ৱ্ৱম্ অঙ্গীকুৰ্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যতঃ সিদূকিলোকা উত্থানং স্ৱর্গীযদূতা আত্মানশ্চ সর্ৱ্ৱেষাম্ এতেষাং কমপি ন মন্যন্তে, কিন্তু ফিরূশিনঃ সর্ৱ্ৱম্ অঙ্গীকুর্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယတး သိဒူကိလောကာ ဥတ္ထာနံ သွရ္ဂီယဒူတာ အာတ္မာနၑ္စ သရွွေၐာမ် ဧတေၐာံ ကမပိ န မနျန္တေ, ကိန္တု ဖိရူၑိနး သရွွမ် အင်္ဂီကုရွွန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yataH sidUkilOkA utthAnaM svargIyadUtA AtmAnazca sarvvESAm EtESAM kamapi na manyantE, kintu phirUzinaH sarvvam aggIkurvvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:8
6 अन्तरसन्दर्भाः  

tasminnahani sidUkino.arthAt shmashAnAt notthAsyantIti vAkyaM ye vadanti, te yIsheाrantikam Agatya paprachChuH,


atha mR^itAnAmutthAnaM ye na manyante te sidUkino yIshoH samIpamAgatya taM paprachChuH;


apara ncha shmashAnAdutthAnAna NgIkAriNAM sidUkinAM kiyanto janA Agatya taM paprachChuH,


iti kathAyAM kathitAyAM phirUshisidUkinoH parasparaM bhinnavAkyatvAt sabhAyA madhye dvau saMghau jAtau|


yasmin samaye pitarayohanau lokAn upadishatastasmin samaye yAjakA mandirasya senApatayaH sidUkIgaNashcha


mR^ityudashAtaH khrIShTa utthApita iti vArttA yadi tamadhi ghoShyate tarhi mR^italokAnAm utthiti rnAstIti vAg yuShmAkaM madhye kaishchit kutaH kathyate?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्