Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:35 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

35 tavApavAdakagaNa Agate tava kathAM shroShyAmi| herodrAjagR^ihe taM sthApayitum AdiShTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 तवापवादकगण आगते तव कथां श्रोष्यामि। हेरोद्राजगृहे तं स्थापयितुम् आदिष्टवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তৱাপৱাদকগণ আগতে তৱ কথাং শ্ৰোষ্যামি| হেৰোদ্ৰাজগৃহে তং স্থাপযিতুম্ আদিষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তৱাপৱাদকগণ আগতে তৱ কথাং শ্রোষ্যামি| হেরোদ্রাজগৃহে তং স্থাপযিতুম্ আদিষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တဝါပဝါဒကဂဏ အာဂတေ တဝ ကထာံ ၑြောၐျာမိ၊ ဟေရောဒြာဇဂၖဟေ တံ သ္ထာပယိတုမ် အာဒိၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tavApavAdakagaNa AgatE tava kathAM zrOSyAmi| hErOdrAjagRhE taM sthApayitum AdiSTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:35
14 अन्तरसन्दर्भाः  

anantaraM herod saMj nake rAj ni rAjyaM shAsati yihUdIyadeshasya baitlehami nagare yIshau jAtavati cha, katipayA jyotirvvudaH pUrvvasyA disho yirUshAlamnagaraM sametya kathayamAsuH,


anantaraM herod jyotirvidbhirAtmAnaM prava nchitaM vij nAya bhR^ishaM chukopa; aparaM jyotirvvidbhyastena vinishchitaM yad dinaM taddinAd gaNayitvA dvitIyavatsaraM praviShTA yAvanto bAlakA asmin baitlehamnagare tatsImamadhye chAsan, lokAn prahitya tAn sarvvAn ghAtayAmAsa|


tadA herod rAjA kathAmetAM nishamya yirUshAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya


anantaram adhipateH senA adhipate rgR^ihaM yIshumAnIya tasya samIpe senAsamUhaM saMjagR^ihuH|


tadanantaraM pratyUShe te kiyaphAgR^ihAd adhipate rgR^ihaM yIshum anayan kintu yasmin ashuchitve jAte tai rnistArotsave na bhoktavyaM, tasya bhayAd yihUdIyAstadgR^ihaM nAvishan|


tathApi manuShyasyAsya vadhArthaM yihUdIyA ghAtakAiva sajjitA etAM vArttAM shrutvA tatkShaNAt tava samIpamenaM preShitavAn asyApavAdakAMshcha tava samIpaM gatvApavaditum Aj nApayam| bhavataH kushalaM bhUyAt|


pa nchabhyo dinebhyaH paraM hanAnIyanAmA mahAyAjako.adhipateH samakShaM paulasya prAtikUlyena nivedayituM tartullanAmAnaM ka nchana vaktAraM prAchInajanAMshcha sa NginaH kR^itvA kaisariyAnagaram AgachChat|


adhipatau kathAM kathayituM paulaM pratI NgitaM kR^itavati sa kathitavAn bhavAn bahUn vatsarAn yAvad etaddeshasya shAsanaM karotIti vij nAya pratyuttaraM dAtum akShobho.abhavam|


mamopari yadi kAchidapavAdakathAsti tarhi bhavataH samIpam upasthAya teShAmeva sAkShyadAnam uchitam|


tadA phIlikSha etAM kathAM shrutvA tanmatasya visheShavR^ittAntaM vij nAtuM vichAraM sthagitaM kR^itvA kathitavAn luShiye sahasrasenApatau samAyAte sati yuShmAkaM vichAram ahaM niShpAdayiShyAmi|


anantaraM bandhanaM vinA paulaM rakShituM tasya sevanAya sAkShAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayitu ncha shamasenApatim AdiShTavAn|


tatoham ityuttaram avadaM yAvad apodito janaH svApavAdakAn sAkShAt kR^itvA svasmin yo.aparAdha Aropitastasya pratyuttaraM dAtuM suyogaM na prApnoti, tAvatkAlaM kasyApi mAnuShasya prANanAshAj nApanaM romilokAnAM rIti rnahi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्