Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 tatasteShAM vyavasthAyA viruddhayA kayAchana kathayA so.apavAdito.abhavat, kintu sa shR^i NkhalabandhanArho vA prANanAshArho bhavatIdR^ishaH kopyaparAdho mayAsya na dR^iShTaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 ततस्तेषां व्यवस्थाया विरुद्धया कयाचन कथया सोऽपवादितोऽभवत्, किन्तु स शृङ्खलबन्धनार्हो वा प्राणनाशार्हो भवतीदृशः कोप्यपराधो मयास्य न दृष्टः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততস্তেষাং ৱ্যৱস্থাযা ৱিৰুদ্ধযা কযাচন কথযা সোঽপৱাদিতোঽভৱৎ, কিন্তু স শৃঙ্খলবন্ধনাৰ্হো ৱা প্ৰাণনাশাৰ্হো ভৱতীদৃশঃ কোপ্যপৰাধো মযাস্য ন দৃষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততস্তেষাং ৱ্যৱস্থাযা ৱিরুদ্ধযা কযাচন কথযা সোঽপৱাদিতোঽভৱৎ, কিন্তু স শৃঙ্খলবন্ধনার্হো ৱা প্রাণনাশার্হো ভৱতীদৃশঃ কোপ্যপরাধো মযাস্য ন দৃষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတသ္တေၐာံ ဝျဝသ္ထာယာ ဝိရုဒ္ဓယာ ကယာစန ကထယာ သော'ပဝါဒိတော'ဘဝတ်, ကိန္တု သ ၑၖင်္ခလဗန္ဓနာရှော ဝါ ပြာဏနာၑာရှော ဘဝတီဒၖၑး ကောပျပရာဓော မယာသျ န ဒၖၐ္ဋး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tatastESAM vyavasthAyA viruddhayA kayAcana kathayA sO'pavAditO'bhavat, kintu sa zRgkhalabandhanArhO vA prANanAzArhO bhavatIdRzaH kOpyaparAdhO mayAsya na dRSTaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:29
12 अन्तरसन्दर्भाः  

kintu yadi kevalaM kathAyA vA nAmno vA yuShmAkaM vyavasthAyA vivAdo bhavati tarhi tasya vichAramahaM na kariShyAmi, yUyaM tasya mImAMsAM kuruta|


ka nchidaparAdhaM ki nchana vadhArhaM karmma vA yadyaham akariShyaM tarhi prANahananadaNDamapi bhoktum udyato.abhaviShyaM, kintu te mama samapavAdaM kurvvanti sa yadi kalpitamAtro bhavati tarhi teShAM kareShu mAM samarpayituM kasyApyadhikAro nAsti, kaisarasya nikaTe mama vichAro bhavatu|


kintveSha janaH prANanAsharhaM kimapi karmma na kR^itavAn ityajAnAM tathApi sa mahArAjasya sannidhau vichArito bhavituM prArthayata tasmAt tasya samIpaM taM preShayituM matimakaravam|


gopane parasparaM vivichya kathitavanta eSha jano bandhanArhaM prANahananArhaM vA kimapi karmma nAkarot|


romilokA vichAryya mama prANahananArhaM kimapi kAraNaM na prApya mAM mochayitum aichChan;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्