Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 anantaraM sahasrasenApati rdvau shatasenApatI AhUyedam Adishat, yuvAM rAtrau praharaikAvashiShTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dve shate ghoTakArohisainyAnAM saptatiM shaktidhArisainyAnAM dve shate cha janAn sajjitAn kurutaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अनन्तरं सहस्रसेनापति र्द्वौ शतसेनापती आहूयेदम् आदिशत्, युवां रात्रौ प्रहरैकावशिष्टायां सत्यां कैसरियानगरं यातुं पदातिसैन्यानां द्वे शते घोटकारोहिसैन्यानां सप्ततिं शक्तिधारिसैन्यानां द्वे शते च जनान् सज्जितान् कुरुतं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অনন্তৰং সহস্ৰসেনাপতি ৰ্দ্ৱৌ শতসেনাপতী আহূযেদম্ আদিশৎ, যুৱাং ৰাত্ৰৌ প্ৰহৰৈকাৱশিষ্টাযাং সত্যাং কৈসৰিযানগৰং যাতুং পদাতিসৈন্যানাং দ্ৱে শতে ঘোটকাৰোহিসৈন্যানাং সপ্ততিং শক্তিধাৰিসৈন্যানাং দ্ৱে শতে চ জনান্ সজ্জিতান্ কুৰুতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অনন্তরং সহস্রসেনাপতি র্দ্ৱৌ শতসেনাপতী আহূযেদম্ আদিশৎ, যুৱাং রাত্রৌ প্রহরৈকাৱশিষ্টাযাং সত্যাং কৈসরিযানগরং যাতুং পদাতিসৈন্যানাং দ্ৱে শতে ঘোটকারোহিসৈন্যানাং সপ্ততিং শক্তিধারিসৈন্যানাং দ্ৱে শতে চ জনান্ সজ্জিতান্ কুরুতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အနန္တရံ သဟသြသေနာပတိ ရ္ဒွေါ် ၑတသေနာပတီ အာဟူယေဒမ် အာဒိၑတ်, ယုဝါံ ရာတြော် ပြဟရဲကာဝၑိၐ္ဋာယာံ သတျာံ ကဲသရိယာနဂရံ ယာတုံ ပဒါတိသဲနျာနာံ ဒွေ ၑတေ ဃောဋကာရောဟိသဲနျာနာံ သပ္တတိံ ၑက္တိဓာရိသဲနျာနာံ ဒွေ ၑတေ စ ဇနာန် သဇ္ဇိတာန် ကုရုတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 anantaraM sahasrasEnApati rdvau zatasEnApatI AhUyEdam Adizat, yuvAM rAtrau praharaikAvaziSTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dvE zatE ghOTakArOhisainyAnAM saptatiM zaktidhArisainyAnAM dvE zatE ca janAn sajjitAn kurutaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:23
8 अन्तरसन्दर्भाः  

tadA sa yAminyAshchaturthaprahare padbhyAM vrajan teShAmantikaM gatavAn|


yadi dvitIye tR^itIye vA prahare samAgatya tathaiva pashyati, tarhi taeva dAsA dhanyAH|


yAmimAM kathAM tvaM niveditavAn tAM kasmaichidapi mA kathayetyuktvA sahasrasenApatistaM yuvAnaM visR^iShTavAn|


sainyagaNa Aj nAnusAreNa paulaM gR^ihItvA tasyAM rajanyAm AntipAtrinagaram Anayat|


pare.ahani tena saha yAtuM ghoTakArUDhasainyagaNaM sthApayitvA parAvR^itya durgaM gatavAn|


tataH pare ghoTakArohisainyagaNaH kaisariyAnagaram upasthAya tatpatram adhipateH kare samarpya tasya samIpe paulam upasthApitavAn|


kintu luShiyaH sahasrasenApatirAgatya balAd asmAkaM karebhya enaM gR^ihItvA


philipashchAsdodnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagare susaMvAdaM prachArayan gatavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्