Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 kintu mavatA tanna svIkarttavyaM yatasteShAM madhyevarttinashchatvAriMshajjanebhyo .adhikalokA ekamantraNA bhUtvA paulaM na hatvA bhojanaM pAna ncha na kariShyAma iti shapathena baddhAH santo ghAtakA iva sajjitA idAnIM kevalaM bhavato .anumatim apekShante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 किन्तु मवता तन्न स्वीकर्त्तव्यं यतस्तेषां मध्येवर्त्तिनश्चत्वारिंशज्जनेभ्यो ऽधिकलोका एकमन्त्रणा भूत्वा पौलं न हत्वा भोजनं पानञ्च न करिष्याम इति शपथेन बद्धाः सन्तो घातका इव सज्जिता इदानीं केवलं भवतो ऽनुमतिम् अपेक्षन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 কিন্তু মৱতা তন্ন স্ৱীকৰ্ত্তৱ্যং যতস্তেষাং মধ্যেৱৰ্ত্তিনশ্চৎৱাৰিংশজ্জনেভ্যো ঽধিকলোকা একমন্ত্ৰণা ভূৎৱা পৌলং ন হৎৱা ভোজনং পানঞ্চ ন কৰিষ্যাম ইতি শপথেন বদ্ধাঃ সন্তো ঘাতকা ইৱ সজ্জিতা ইদানীং কেৱলং ভৱতো ঽনুমতিম্ অপেক্ষন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 কিন্তু মৱতা তন্ন স্ৱীকর্ত্তৱ্যং যতস্তেষাং মধ্যেৱর্ত্তিনশ্চৎৱারিংশজ্জনেভ্যো ঽধিকলোকা একমন্ত্রণা ভূৎৱা পৌলং ন হৎৱা ভোজনং পানঞ্চ ন করিষ্যাম ইতি শপথেন বদ্ধাঃ সন্তো ঘাতকা ইৱ সজ্জিতা ইদানীং কেৱলং ভৱতো ঽনুমতিম্ অপেক্ষন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ကိန္တု မဝတာ တန္န သွီကရ္တ္တဝျံ ယတသ္တေၐာံ မဓျေဝရ္တ္တိနၑ္စတွာရိံၑဇ္ဇနေဘျော 'ဓိကလောကာ ဧကမန္တြဏာ ဘူတွာ ပေါ်လံ န ဟတွာ ဘောဇနံ ပါနဉ္စ န ကရိၐျာမ ဣတိ ၑပထေန ဗဒ္ဓါး သန္တော ဃာတကာ ဣဝ သဇ္ဇိတာ ဣဒါနီံ ကေဝလံ ဘဝတော 'နုမတိမ် အပေက္ၐန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 kintu mavatA tanna svIkarttavyaM yatastESAM madhyEvarttinazcatvAriMzajjanEbhyO 'dhikalOkA EkamantraNA bhUtvA paulaM na hatvA bhOjanaM pAnanjca na kariSyAma iti zapathEna baddhAH santO ghAtakA iva sajjitA idAnIM kEvalaM bhavatO 'numatim apEkSantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:21
11 अन्तरसन्दर्भाः  

santastamapavadituM tasya kathAyA doShaM dharttamichChanto nAnAkhyAnakathanAya taM pravarttayituM kopayitu ncha prArebhire|


phalataH sarvvathA namramanAH san bahushrupAtena yihudIyAnAm kumantraNAjAtanAnAparIkShAbhiH prabhoH sevAmakaravaM|


yAmimAM kathAM tvaM niveditavAn tAM kasmaichidapi mA kathayetyuktvA sahasrasenApatistaM yuvAnaM visR^iShTavAn|


bhavAn taM yirUshAlamam Anetum Aj nApayatviti vinIya te tasmAd anugrahaM vA nChitavantaH|


tasmAd ahaM svajAtIyabhrAtR^iNAM nimittAt svayaM khrIShTAchChApAkrAnto bhavitum aichCham|


bahuvAraM yAtrAbhi rnadInAM sa NkaTai rdasyUnAM sa NkaTaiH svajAtIyAnAM sa NkaTai rbhinnajAtIyAnAM sa NkaTai rnagarasya sa NkaTai rmarubhUmeH sa NkaTai sAgarasya sa NkaTai rbhAktabhrAtR^iNAM sa NkaTaishcha


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्