Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 tasmAt paula ekaM shatasenApatim AhUya vAkyamidam bhAShitavAn sahasrasenApateH samIpe.asya yuvamanuShyasya ki nchinnivedanam Aste, tasmAt tatsavidham enaM naya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तस्मात् पौल एकं शतसेनापतिम् आहूय वाक्यमिदम् भाषितवान् सहस्रसेनापतेः समीपेऽस्य युवमनुष्यस्य किञ्चिन्निवेदनम् आस्ते, तस्मात् तत्सविधम् एनं नय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তস্মাৎ পৌল একং শতসেনাপতিম্ আহূয ৱাক্যমিদম্ ভাষিতৱান্ সহস্ৰসেনাপতেঃ সমীপেঽস্য যুৱমনুষ্যস্য কিঞ্চিন্নিৱেদনম্ আস্তে, তস্মাৎ তৎসৱিধম্ এনং নয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তস্মাৎ পৌল একং শতসেনাপতিম্ আহূয ৱাক্যমিদম্ ভাষিতৱান্ সহস্রসেনাপতেঃ সমীপেঽস্য যুৱমনুষ্যস্য কিঞ্চিন্নিৱেদনম্ আস্তে, তস্মাৎ তৎসৱিধম্ এনং নয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တသ္မာတ် ပေါ်လ ဧကံ ၑတသေနာပတိမ် အာဟူယ ဝါကျမိဒမ် ဘာၐိတဝါန် သဟသြသေနာပတေး သမီပေ'သျ ယုဝမနုၐျသျ ကိဉ္စိန္နိဝေဒနမ် အာသ္တေ, တသ္မာတ် တတ္သဝိဓမ် ဧနံ နယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tasmAt paula EkaM zatasEnApatim AhUya vAkyamidam bhASitavAn sahasrasEnApatEH samIpE'sya yuvamanuSyasya kinjcinnivEdanam AstE, tasmAt tatsavidham EnaM naya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:17
8 अन्तरसन्दर्भाः  

pashyata, vR^ikayUthamadhye meShaH yathAvistathA yuShmAna prahiNomi, tasmAd yUyam ahiriva satarkAH kapotAivAhiMsakA bhavata|


tadA sainyagaNaH senApati ryihUdIyAnAM padAtayashcha yIshuM ghR^itvA baddhvA hAnannAmnaH kiyaphAH shvashurasya samIpaM prathamam anayan|


enAM kathAM shrutvA sa sahasrasenApateH sannidhiM gatvA tAM vArttAmavadat sa romiloka etasmAt sAvadhAnaH san karmma kuru|


tadA paulasya bhAgineyasteShAmiti mantraNAM vij nAya durgaM gatvA tAM vArttAM paulam uktavAn|


tataH sa tamAdAya sahasrasenApateH samIpam upasthAya kathitavAn, bhavataH samIpe.asya kimapi nivedanamAste tasmAt bandiH paulo mAmAhUya bhavataH samIpam enam AnetuM prArthitavAn|


anantaraM sahasrasenApati rdvau shatasenApatI AhUyedam Adishat, yuvAM rAtrau praharaikAvashiShTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dve shate ghoTakArohisainyAnAM saptatiM shaktidhArisainyAnAM dve shate cha janAn sajjitAn kurutaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्