Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 dine samupasthite sati kiyanto yihUdIyalokA ekamantraNAH santaH paulaM na hatvA bhojanapAne kariShyAma iti shapathena svAn abadhnan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 दिने समुपस्थिते सति कियन्तो यिहूदीयलोका एकमन्त्रणाः सन्तः पौलं न हत्वा भोजनपाने करिष्याम इति शपथेन स्वान् अबध्नन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 দিনে সমুপস্থিতে সতি কিযন্তো যিহূদীযলোকা একমন্ত্ৰণাঃ সন্তঃ পৌলং ন হৎৱা ভোজনপানে কৰিষ্যাম ইতি শপথেন স্ৱান্ অবধ্নন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 দিনে সমুপস্থিতে সতি কিযন্তো যিহূদীযলোকা একমন্ত্রণাঃ সন্তঃ পৌলং ন হৎৱা ভোজনপানে করিষ্যাম ইতি শপথেন স্ৱান্ অবধ্নন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဒိနေ သမုပသ္ထိတေ သတိ ကိယန္တော ယိဟူဒီယလောကာ ဧကမန္တြဏား သန္တး ပေါ်လံ န ဟတွာ ဘောဇနပါနေ ကရိၐျာမ ဣတိ ၑပထေန သွာန် အဗဓ္နန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 dinE samupasthitE sati kiyantO yihUdIyalOkA EkamantraNAH santaH paulaM na hatvA bhOjanapAnE kariSyAma iti zapathEna svAn abadhnan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:12
33 अन्तरसन्दर्भाः  

kenopAyena yIshuM dhR^itvA hantuM shaknuyuriti mantrayA nchakruH|


kintu so.abhishapya kathitavAn, taM janaM nAhaM parichinomi, tadA sapadi kukkuTo rurAva|


tadA sarvvAH prajAH pratyavochan, tasya shoNitapAtAparAdho.asmAkam asmatsantAnAnA nchopari bhavatu|


te mahAyAjakAnAM prAchInalokAnA ncha samIpaM gatvA kathayan, vayaM paulaM na hatvA kimapi na bhokShyAmahe dR^iDhenAnena shapathena baddhvA abhavAma|


kintu mavatA tanna svIkarttavyaM yatasteShAM madhyevarttinashchatvAriMshajjanebhyo .adhikalokA ekamantraNA bhUtvA paulaM na hatvA bhojanaM pAna ncha na kariShyAma iti shapathena baddhAH santo ghAtakA iva sajjitA idAnIM kevalaM bhavato .anumatim apekShante|


tathApi manuShyasyAsya vadhArthaM yihUdIyA ghAtakAiva sajjitA etAM vArttAM shrutvA tatkShaNAt tava samIpamenaM preShitavAn asyApavAdakAMshcha tava samIpaM gatvApavaditum Aj nApayam| bhavataH kushalaM bhUyAt|


bhavAn taM yirUshAlamam Anetum Aj nApayatviti vinIya te tasmAd anugrahaM vA nChitavantaH|


itthaM bahutithe kAle gate yihUdIyalokAstaM hantuM mantrayAmAsuH


kintu shaulasteShAmetasyA mantraNAyA vArttAM prAptavAn| te taM hantuM tu divAnishaM guptAH santo nagarasya dvAre.atiShThan;


yadi kashchid yIshukhrIShTe na prIyate tarhi sa shApagrasto bhavet prabhurAyAti|


bahuvAraM yAtrAbhi rnadInAM sa NkaTai rdasyUnAM sa NkaTaiH svajAtIyAnAM sa NkaTai rbhinnajAtIyAnAM sa NkaTai rnagarasya sa NkaTai rmarubhUmeH sa NkaTai sAgarasya sa NkaTai rbhAktabhrAtR^iNAM sa NkaTaishcha


khrIShTo.asmAn parikrIya vyavasthAyAH shApAt mochitavAn yato.asmAkaM vinimayena sa svayaM shApAspadamabhavat tadadhi likhitamAste, yathA, "yaH kashchit tarAvullambyate so.abhishapta iti|"


aparaM bhinnajAtIyalokAnAM paritrANArthaM teShAM madhye susaMvAdaghoShaNAd asmAn pratiShedhanti chetthaM svIyapApAnAM parimANam uttarottaraM pUrayanti, kintu teShAm antakArI krodhastAn upakramate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्