Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 matametad dviShTvA tadgrAhinArIpuruShAn kArAyAM baddhvA teShAM prANanAshaparyyantAM vipakShatAm akaravam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 मतमेतद् द्विष्ट्वा तद्ग्राहिनारीपुरुषान् कारायां बद्ध्वा तेषां प्राणनाशपर्य्यन्तां विपक्षताम् अकरवम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 মতমেতদ্ দ্ৱিষ্ট্ৱা তদ্গ্ৰাহিনাৰীপুৰুষান্ কাৰাযাং বদ্ধ্ৱা তেষাং প্ৰাণনাশপৰ্য্যন্তাং ৱিপক্ষতাম্ অকৰৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 মতমেতদ্ দ্ৱিষ্ট্ৱা তদ্গ্রাহিনারীপুরুষান্ কারাযাং বদ্ধ্ৱা তেষাং প্রাণনাশপর্য্যন্তাং ৱিপক্ষতাম্ অকরৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 မတမေတဒ် ဒွိၐ္ဋွာ တဒ္ဂြာဟိနာရီပုရုၐာန် ကာရာယာံ ဗဒ္ဓွာ တေၐာံ ပြာဏနာၑပရျျန္တာံ ဝိပက္ၐတာမ် အကရဝမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 matamEtad dviSTvA tadgrAhinArIpuruSAn kArAyAM baddhvA tESAM prANanAzaparyyantAM vipakSatAm akaravam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:4
17 अन्तरसन्दर्भाः  

sAsmAkaM paulasya cha pashchAd etya prochchaiH kathAmimAM kathitavatI, manuShyA ete sarvvoparisthasyeshvarasya sevakAH santo.asmAn prati paritrANasya mArgaM prakAshayanti|


eSha jano nirbhayatvena bhajanabhavane kathayitum ArabdhavAn, tataH priskillAkkilau tasyopadeshakathAM nishamya taM svayoH samIpam AnIya shuddharUpeNeshvarasya kathAm abodhayatAm|


kintu kaThinAntaHkaraNatvAt kiyanto janA na vishvasya sarvveShAM samakSham etatpathasya nindAM karttuM pravR^ittAH, ataH paulasteShAM samIpAt prasthAya shiShyagaNaM pR^ithakkR^itvA pratyahaM turAnnanAmnaH kasyachit janasya pAThashAlAyAM vichAraM kR^itavAn|


kintu bhaviShyadvAkyagranthe vyavasthAgranthe cha yA yA kathA likhitAste tAsu sarvvAsu vishvasya yanmatam ime vidharmmaM jAnanti tanmatAnusAreNAhaM nijapitR^ipuruShANAm Ishvaram ArAdhayAmItyahaM bhavataH samakSham a NgIkaromi|


pashchAt taM nagarAd bahiH kR^itvA prastarairAghnan sAkShiNo lAkAH shaulanAmno yUnashcharaNasannidhau nijavastrANi sthApitavantaH|


tasmAt sarvve shrotArashchamatkR^itya kathitavanto yo yirUshAlamnagara etannAmnA prArthayitR^ilokAn vinAshitavAn evam etAdR^ishalokAn baddhvA pradhAnayAjakanikaTaM nayatItyAshayA etatsthAnamapyAgachChat saeva kimayaM na bhavati?


Ishvarasya samitiM prati daurAtmyAcharaNAd ahaM preritanAma dharttum ayogyastasmAt preritAnAM madhye kShudratamashchAsmi|


purA yihUdimatAchArI yadAham AsaM tadA yAdR^isham AcharaNam akaravam Ishvarasya samitiM pratyatIvopadravaM kurvvan yAdR^ik tAM vyanAshayaM tadavashyaM shrutaM yuShmAbhiH|


dharmmotsAhakAraNAt samiterupadravakArI vyavasthAto labhye puNye chAnindanIyaH|


tato .anekeShu teShAM vinAshakamArgaM gateShu tebhyaH satyamArgasya nindA sambhaviShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्