Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 tataH sa mahyaM kathitavAn yathA tvam IshvarasyAbhiprAyaM vetsi tasya shuddhasattvajanasya darshanaM prApya tasya shrImukhasya vAkyaM shR^iNoShi tannimittam asmAkaM pUrvvapuruShANAm IshvarastvAM manonItaM kR^itavAnaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ततः स मह्यं कथितवान् यथा त्वम् ईश्वरस्याभिप्रायं वेत्सि तस्य शुद्धसत्त्वजनस्य दर्शनं प्राप्य तस्य श्रीमुखस्य वाक्यं शृणोषि तन्निमित्तम् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरस्त्वां मनोनीतं कृतवानं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততঃ স মহ্যং কথিতৱান্ যথা ৎৱম্ ঈশ্ৱৰস্যাভিপ্ৰাযং ৱেৎসি তস্য শুদ্ধসত্ত্ৱজনস্য দৰ্শনং প্ৰাপ্য তস্য শ্ৰীমুখস্য ৱাক্যং শৃণোষি তন্নিমিত্তম্ অস্মাকং পূৰ্ৱ্ৱপুৰুষাণাম্ ঈশ্ৱৰস্ত্ৱাং মনোনীতং কৃতৱানং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততঃ স মহ্যং কথিতৱান্ যথা ৎৱম্ ঈশ্ৱরস্যাভিপ্রাযং ৱেৎসি তস্য শুদ্ধসত্ত্ৱজনস্য দর্শনং প্রাপ্য তস্য শ্রীমুখস্য ৱাক্যং শৃণোষি তন্নিমিত্তম্ অস্মাকং পূর্ৱ্ৱপুরুষাণাম্ ঈশ্ৱরস্ত্ৱাং মনোনীতং কৃতৱানং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတး သ မဟျံ ကထိတဝါန် ယထာ တွမ် ဤၑွရသျာဘိပြာယံ ဝေတ္သိ တသျ ၑုဒ္ဓသတ္တွဇနသျ ဒရ္ၑနံ ပြာပျ တသျ ၑြီမုခသျ ဝါကျံ ၑၖဏောၐိ တန္နိမိတ္တမ် အသ္မာကံ ပူရွွပုရုၐာဏာမ် ဤၑွရသ္တွာံ မနောနီတံ ကၖတဝါနံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tataH sa mahyaM kathitavAn yathA tvam IzvarasyAbhiprAyaM vEtsi tasya zuddhasattvajanasya darzanaM prApya tasya zrImukhasya vAkyaM zRNOSi tannimittam asmAkaM pUrvvapuruSANAm IzvarastvAM manOnItaM kRtavAnaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:14
33 अन्तरसन्दर्भाः  

yUyaM mAM rochitavanta iti na, kintvahameva yuShmAn rochitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni chAkShayANi bhavanti, tadarthaM yuShmAn nyajunajaM tasmAn mama nAma prochya pitaraM yat ki nchid yAchiShyadhve tadeva sa yuShmabhyaM dAsyati|


eteShAmisrAyellokAnAm Ishvaro.asmAkaM pUrvvaparuShAn manonItAn katvA gR^ihItavAn tato misari deshe pravasanakAle teShAmunnatiM kR^itvA tasmAt svIyabAhubalena tAn bahiH kR^itvA samAnayat|


yato yadyad adrAkShIrashrauShIshcha sarvveShAM mAnavAnAM samIpe tvaM teShAM sAkShI bhaviShyasi|


tvaM tvarayA yirUshAlamaH pratiShThasva yato lokAmayi tava sAkShyaM na grahIShyanti, mAmpratyuditaM tasyedaM vAkyam ashrauSham|


kintu bhaviShyadvAkyagranthe vyavasthAgranthe cha yA yA kathA likhitAste tAsu sarvvAsu vishvasya yanmatam ime vidharmmaM jAnanti tanmatAnusAreNAhaM nijapitR^ipuruShANAm Ishvaram ArAdhayAmItyahaM bhavataH samakSham a NgIkaromi|


kintu samuttiShTha tvaM yad dR^iShTavAn itaH puna ncha yadyat tvAM darshayiShyAmi teShAM sarvveShAM kAryyANAM tvAM sAkShiNaM mama sevaka ncha karttum darshanam adAm|


yaM yIshuM yUyaM krushe vedhitvAhata tam asmAkaM paitR^ika Ishvara utthApya


yuShmAkaM pUrvvapuruShAH kaM bhaviShyadvAdinaM nAtADayan? ye tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vishvAsaghAtino bhUtvA taM dhArmmikaM janam ahata|


kintu prabhurakathayat, yAhi bhinnadeshIyalokAnAM bhUpatInAm isrAyellokAnA ncha nikaTe mama nAma prachArayituM sa jano mama manonItapAtramAste|


tato .ananiyo gatvA gR^ihaM pravishya tasya gAtre hastArpraNaM kR^itvA kathitavAn, he bhrAtaH shaula tvaM yathA dR^iShTiM prApnoShi pavitreNAtmanA paripUrNo bhavasi cha, tadarthaM tavAgamanakAle yaH prabhuyIshustubhyaM darshanam adadAt sa mAM preShitavAn|


Ishvaro nijaputramadhi yaM susaMvAdaM bhaviShyadvAdibhi rdharmmagranthe pratishrutavAn taM susaMvAdaM prachArayituM pR^ithakkR^ita AhUtaH preritashcha prabho ryIshukhrIShTasya sevako yaH paulaH


prabhuto ya upadesho mayA labdho yuShmAsu samarpitashcha sa eShaH|


yato.ahaM yad yat j nApitastadanusArAt yuShmAsu mukhyAM yAM shikShAM samArpayaM seyaM, shAstrAnusArAt khrIShTo.asmAkaM pApamochanArthaM prANAn tyaktavAn,


sarvvasheShe.akAlajAtatulyo yo.ahaM, so.ahamapi tasya darshanaM prAptavAn|


ahaM kim ekaH prerito nAsmi? kimahaM svatantro nAsmi? asmAkaM prabhu ryIshuH khrIShTaH kiM mayA nAdarshi? yUyamapi kiM prabhunA madIyashramaphalasvarUpA na bhavatha?


yato vayaM tena yad IshvarIyapuNyaM bhavAmastadarthaM pApena saha yasya j nAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kR^itaH|


ahaM kasmAchchit manuShyAt taM na gR^ihItavAn na vA shikShitavAn kevalaM yIshoH khrIShTasya prakAshanAdeva|


ki ncha ya Ishvaro mAtR^igarbhasthaM mAM pR^ithak kR^itvA svIyAnugraheNAhUtavAn


khrIShTena yIshunA yA jIvanasya pratij nA tAmadhIshvarasyechChayA yIshoH khrIShTasyaikaH preritaH paulo.ahaM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|


anantajIvanasyAshAto jAtAyA Ishvarabhakte ryogyasya satyamatasya yat tatvaj nAnaM yashcha vishvAsa IshvarasyAbhiruchitalokai rlabhyate tadarthaM


sa kimapi pApaM na kR^itavAn tasya vadane kApi Chalasya kathA nAsIt|


he priyabAlakAH, yuShmAbhi ryat pApaM na kriyeta tadarthaM yuShmAn pratyetAni mayA likhyante| yadi tu kenApi pApaM kriyate tarhi pituH samIpe .asmAkaM ekaH sahAyo .arthato dhArmmiko yIshuH khrIShTo vidyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्