Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 pare .ahani paulastasya sa Ngino vaya ncha pratiShThamAnAH kaisariyAnagaram Agatya susaMvAdaprachArakAnAM saptajanAnAM philipanAmna ekasya gR^ihaM pravishyAvatiShThAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 परे ऽहनि पौलस्तस्य सङ्गिनो वयञ्च प्रतिष्ठमानाः कैसरियानगरम् आगत्य सुसंवादप्रचारकानां सप्तजनानां फिलिपनाम्न एकस्य गृहं प्रविश्यावतिष्ठाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 পৰে ঽহনি পৌলস্তস্য সঙ্গিনো ৱযঞ্চ প্ৰতিষ্ঠমানাঃ কৈসৰিযানগৰম্ আগত্য সুসংৱাদপ্ৰচাৰকানাং সপ্তজনানাং ফিলিপনাম্ন একস্য গৃহং প্ৰৱিশ্যাৱতিষ্ঠাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 পরে ঽহনি পৌলস্তস্য সঙ্গিনো ৱযঞ্চ প্রতিষ্ঠমানাঃ কৈসরিযানগরম্ আগত্য সুসংৱাদপ্রচারকানাং সপ্তজনানাং ফিলিপনাম্ন একস্য গৃহং প্রৱিশ্যাৱতিষ্ঠাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ပရေ 'ဟနိ ပေါ်လသ္တသျ သင်္ဂိနော ဝယဉ္စ ပြတိၐ္ဌမာနား ကဲသရိယာနဂရမ် အာဂတျ သုသံဝါဒပြစာရကာနာံ သပ္တဇနာနာံ ဖိလိပနာမ္န ဧကသျ ဂၖဟံ ပြဝိၑျာဝတိၐ္ဌာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 parE 'hani paulastasya sagginO vayanjca pratiSThamAnAH kaisariyAnagaram Agatya susaMvAdapracArakAnAM saptajanAnAM philipanAmna Ekasya gRhaM pravizyAvatiSThAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:8
18 अन्तरसन्दर्भाः  

kaisariyAnagara itAliyAkhyasainyAntargataH karNIliyanAmA senApatirAsIt


tasyetthaM svapnadarshanAt prabhustaddeshIyalokAn prati susaMvAdaM prachArayitum asmAn AhUyatIti nishchitaM buddhvA vayaM tUrNaM mAkidaniyAdeshaM gantum udyogam akurmma|


vishrAmavAre nagarAd bahi rgatvA nadItaTe yatra prArthanAchAra AsIt tatropavishya samAgatA nArIH prati kathAM prAchArayAma|


yasyA gaNanayA tadadhipatInAM bahudhanopArjanaM jAtaM tAdR^ishI gaNakabhUtagrastA kAchana dAsI prArthanAsthAnagamanakAla AgatyAsmAn sAkShAt kR^itavatI|


tataH kaisariyAm upasthitaH san nagaraM gatvA samAjaM namaskR^itya tasmAd AntiyakhiyAnagaraM prasthitavAn|


anantaraM vayaM potenAgrasarA bhUtvAsmanagaram uttIryya paulaM grahItuM matim akurmma yataH sa tatra padbhyAM vrajituM matiM kR^itveti nirUpitavAn|


kiNvashUnyapUpotsavadine cha gate sati vayaM philipInagarAt toyapathena gatvA pa nchabhi rdinaistroyAnagaram upasthAya tatra saptadinAnyavAtiShThAma|


tataH kaisariyAnagaranivAsinaH katipayAH shiShyA asmAbhiH sArddham itvA kR^iprIyena mnAsannAmnA yena prAchInashiShyena sArddham asmAbhi rvastavyaM tasya samIpam asmAn nItavantaH|


anantaraM sahasrasenApati rdvau shatasenApatI AhUyedam Adishat, yuvAM rAtrau praharaikAvashiShTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dve shate ghoTakArohisainyAnAM saptatiM shaktidhArisainyAnAM dve shate cha janAn sajjitAn kurutaM|


jalapathenAsmAkam itoliyAdeshaM prati yAtrAyAM nishchitAyAM satyAM te yUliyanAmno mahArAjasya saMghAtAntargatasya senApateH samIpe paulaM tadanyAn katinayajanAMshcha samArpayan|


itthaM tatra triShu mAseShu gateShu yasya chihnaM diyaskUrI tAdR^isha ekaH sikandarIyanagarasya potaH shItakAlaM yApayan tasmin upadvIpe .atiShThat tameva potaM vayam Aruhya yAtrAm akurmma|


asmAsu romAnagaraM gateShu shatasenApatiH sarvvAn bandIn pradhAnasenApateH samIpe samArpayat kintu paulAya svarakShakapadAtinA saha pR^ithag vastum anumatiM dattavAn|


etasyAM kathAyAM sarvve lokAH santuShTAH santaH sveShAM madhyAt stiphAnaH philipaH prakharo nikAnor tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyo nikalA etAn paramabhaktAn pavitreNAtmanA paripUrNAn sapta janAn


kintu bhrAtR^igaNastajj nAtvA taM kaisariyAnagaraM nItvA tArShanagaraM preShitavAn|


sa eva cha kAMshchana preritAn aparAn bhaviShyadvAdino.aparAn susaMvAdaprachArakAn aparAn pAlakAn upadeshakAMshcha niyuktavAn|


kintu tvaM sarvvaviShaye prabuddho bhava duHkhabhogaM svIkuru susaMvAdaprachArakasya karmma sAdhaya nijaparicharyyAM pUrNatvena kuru cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्