Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tatasteShu saptasu dineShu yApiteShu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt te sabAlavR^iddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pashchAdvayaM jaladhitaTe jAnupAtaM prArthayAmahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततस्तेषु सप्तसु दिनेषु यापितेषु सत्सु वयं तस्मात् स्थानात् निजवर्त्मना गतवन्तः, तस्मात् ते सबालवृद्धवनिता अस्माभिः सह नगरस्य परिसरपर्य्यन्तम् आगताः पश्चाद्वयं जलधितटे जानुपातं प्रार्थयामहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততস্তেষু সপ্তসু দিনেষু যাপিতেষু সৎসু ৱযং তস্মাৎ স্থানাৎ নিজৱৰ্ত্মনা গতৱন্তঃ, তস্মাৎ তে সবালৱৃদ্ধৱনিতা অস্মাভিঃ সহ নগৰস্য পৰিসৰপৰ্য্যন্তম্ আগতাঃ পশ্চাদ্ৱযং জলধিতটে জানুপাতং প্ৰাৰ্থযামহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততস্তেষু সপ্তসু দিনেষু যাপিতেষু সৎসু ৱযং তস্মাৎ স্থানাৎ নিজৱর্ত্মনা গতৱন্তঃ, তস্মাৎ তে সবালৱৃদ্ধৱনিতা অস্মাভিঃ সহ নগরস্য পরিসরপর্য্যন্তম্ আগতাঃ পশ্চাদ্ৱযং জলধিতটে জানুপাতং প্রার্থযামহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတသ္တေၐု သပ္တသု ဒိနေၐု ယာပိတေၐု သတ္သု ဝယံ တသ္မာတ် သ္ထာနာတ် နိဇဝရ္တ္မနာ ဂတဝန္တး, တသ္မာတ် တေ သဗာလဝၖဒ္ဓဝနိတာ အသ္မာဘိး သဟ နဂရသျ ပရိသရပရျျန္တမ် အာဂတား ပၑ္စာဒွယံ ဇလဓိတဋေ ဇာနုပါတံ ပြာရ္ထယာမဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatastESu saptasu dinESu yApitESu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt tE sabAlavRddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pazcAdvayaM jaladhitaTE jAnupAtaM prArthayAmahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:5
15 अन्तरसन्दर्भाः  

te bhoktAraH strIrbAlakAMshcha vihAya prAyeNa pa ncha sahasrANi pumAMsa Asan|


anantaramekaH kuShThI samAgatya tatsammukhe jAnupAtaM vinaya ncha kR^itvA kathitavAn yadi bhavAn ichChati tarhi mAM pariShkarttuM shaknoti|


pashchAt sa tasmAd ekasharakShepAd bahi rgatvA jAnunI pAtayitvA etat prArthayA nchakre,


te maNDalyA preritAH santaH phaiNIkIshomirondeshAbhyAM gatvA bhinnadeshIyAnAM manaHparivarttanasya vArttayA bhrAtR^iNAM paramAhlAdam ajanayan|


tataH paraM bhrAtR^igaNo rajanyAM paulasIlau shIghraM birayAnagaraM preShitavAn tau tatropasthAya yihUdIyAnAM bhajanabhavanaM gatavantau|


etAM kathAM kathayitvA sa jAnunI pAtayitvA sarvaiH saha prArthayata|


puna rmama mukhaM na drakShyatha visheShata eShA yA kathA tenAkathi tatkAraNAt shokaM vilApa ncha kR^itvA kaNThaM dhR^itvA chumbitavantaH| pashchAt te taM potaM nItavantaH|


kintu pitarastAH sarvvA bahiH kR^itvA jAnunI pAtayitvA prArthitavAn; pashchAt shavaM prati dR^iShTiM kR^itvA kathitavAn, he TAbIthe tvamuttiShTha, iti vAkya ukte sA strI chakShuShI pronmIlya pitaram avalokyotthAyopAvishat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्