Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:37 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

37 paulasya durgAnayanasamaye sa tasmai sahasrasenApataye kathitavAn, bhavataH purastAt kathAM kathayituM kim anumanyate? sa tamapR^ichChat tvaM kiM yUnAnIyAM bhAShAM jAnAsi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 पौलस्य दुर्गानयनसमये स तस्मै सहस्रसेनापतये कथितवान्, भवतः पुरस्तात् कथां कथयितुं किम् अनुमन्यते? स तमपृच्छत् त्वं किं यूनानीयां भाषां जानासि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 পৌলস্য দুৰ্গানযনসমযে স তস্মৈ সহস্ৰসেনাপতযে কথিতৱান্, ভৱতঃ পুৰস্তাৎ কথাং কথযিতুং কিম্ অনুমন্যতে? স তমপৃচ্ছৎ ৎৱং কিং যূনানীযাং ভাষাং জানাসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 পৌলস্য দুর্গানযনসমযে স তস্মৈ সহস্রসেনাপতযে কথিতৱান্, ভৱতঃ পুরস্তাৎ কথাং কথযিতুং কিম্ অনুমন্যতে? স তমপৃচ্ছৎ ৎৱং কিং যূনানীযাং ভাষাং জানাসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ပေါ်လသျ ဒုရ္ဂာနယနသမယေ သ တသ္မဲ သဟသြသေနာပတယေ ကထိတဝါန်, ဘဝတး ပုရသ္တာတ် ကထာံ ကထယိတုံ ကိမ် အနုမနျတေ? သ တမပၖစ္ဆတ် တွံ ကိံ ယူနာနီယာံ ဘာၐာံ ဇာနာသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 paulasya durgAnayanasamayE sa tasmai sahasrasEnApatayE kathitavAn, bhavataH purastAt kathAM kathayituM kim anumanyatE? sa tamapRcchat tvaM kiM yUnAnIyAM bhASAM jAnAsi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:37
8 अन्तरसन्दर्भाः  

vipakShA yasmAt kimapyuttaram Apatti ncha karttuM na shakShyanti tAdR^ishaM vAkpaTutvaM j nAna ncha yuShmabhyaM dAsyAmi|


tataH paulo lokAnAM sannidhiM yAtum udyatavAn kintu shiShyagaNastaM vAritavAn|


anantaraM sa tAn natvA svIyaprachAraNena bhinnadeshIyAn pratIshvaro yAni karmmANi sAdhitavAn tadIyAM kathAm anukramAt kathitavAn|


tato janasamUhasya kashchid ekaprakAraM kashchid anyaprakAraM vAkyam araut sa tatra satyaM j nAtum kalahakAraNAd ashaktaH san taM durgaM netum Aj nApayat|


tataH sahasrasenApatiH paulaM durgAbhyantara netuM samAdishat| etasya pratikUlAH santo lokAH kinnimittam etAvaduchchaiHsvaram akurvvan, etad vettuM taM kashayA prahR^itya tasya parIkShAM karttumAdishat|


tasmAd atIva bhinnavAkyatve sati te paulaM khaNDaM khaNDaM kariShyantItyAsha NkayA sahasrasenApatiH senAgaNaM tatsthAnaM yAtuM sabhAto balAt paulaM dhR^itvA durgaM neta nchAj nApayat|


tadA paulasya bhAgineyasteShAmiti mantraNAM vij nAya durgaM gatvA tAM vArttAM paulam uktavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्