Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 sa sahasrasenApatiH sannidhAvAgamya paulaM dhR^itvA shR^i Nkhaladvayena baddham Adishya tAn pR^iShTavAn eSha kaH? kiM karmma chAyaM kR^itavAn?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 स सहस्रसेनापतिः सन्निधावागम्य पौलं धृत्वा शृङ्खलद्वयेन बद्धम् आदिश्य तान् पृष्टवान् एष कः? किं कर्म्म चायं कृतवान्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 স সহস্ৰসেনাপতিঃ সন্নিধাৱাগম্য পৌলং ধৃৎৱা শৃঙ্খলদ্ৱযেন বদ্ধম্ আদিশ্য তান্ পৃষ্টৱান্ এষ কঃ? কিং কৰ্ম্ম চাযং কৃতৱান্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 স সহস্রসেনাপতিঃ সন্নিধাৱাগম্য পৌলং ধৃৎৱা শৃঙ্খলদ্ৱযেন বদ্ধম্ আদিশ্য তান্ পৃষ্টৱান্ এষ কঃ? কিং কর্ম্ম চাযং কৃতৱান্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 သ သဟသြသေနာပတိး သန္နိဓာဝါဂမျ ပေါ်လံ ဓၖတွာ ၑၖင်္ခလဒွယေန ဗဒ္ဓမ် အာဒိၑျ တာန် ပၖၐ္ဋဝါန် ဧၐ ကး? ကိံ ကရ္မ္မ စာယံ ကၖတဝါန်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 sa sahasrasEnApatiH sannidhAvAgamya paulaM dhRtvA zRgkhaladvayEna baddham Adizya tAn pRSTavAn ESa kaH? kiM karmma cAyaM kRtavAn?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:33
18 अन्तरसन्दर्भाः  

anantaraM herodi taM bahirAnAyituM udyate sati tasyAM rAtrau pitaro rakShakadvayamadhyasthAne shR^i Nkhaladvayena baddhvaH san nidrita AsIt, dauvArikAshcha kArAyAH sammukhe tiShThanato dvAram arakShiShuH|


kintu mayA bandhanaM kleshashcha bhoktavya iti pavitra AtmA nagare nagare pramANaM dadAti|


sosmAkaM samIpametya paulasya kaTibandhanaM gR^ihItvA nijahastApAdAn baddhvA bhAShitavAn yasyedaM kaTibandhanaM taM yihUdIyalokA yirUshAlamanagara itthaM baddhvA bhinnadeshIyAnAM kareShu samarpayiShyantIti vAkyaM pavitra AtmA kathayati|


itthaM sati ye prahAreNa taM parIkShituM samudyatA Asan te tasya samIpAt prAtiShThanta; sahasrasenApatistaM romilokaM vij nAya svayaM yat tasya bandhanam akArShIt tatkAraNAd abibhet|


yihUdIyalokAH paulaM kuto.apavadante tasya vR^ittAntaM j nAtuM vA nChan sahasrasenApatiH pare.ahani paulaM bandhanAt mochayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalokAshcha samupasthAtum Adishya teShAM sannidhau paulam avarohya sthApitavAn|


tatoham ityuttaram avadaM yAvad apodito janaH svApavAdakAn sAkShAt kR^itvA svasmin yo.aparAdha Aropitastasya pratyuttaraM dAtuM suyogaM na prApnoti, tAvatkAlaM kasyApi mAnuShasya prANanAshAj nApanaM romilokAnAM rIti rnahi|


tataH so.avAdIt bhavAn ye ye lokAshcha mama kathAm adya shR^iNvanti prAyeNa iti nahi kintvetat shR^i NkhalabandhanaM vinA sarvvathA te sarvve mAdR^ishA bhavantvitIshvasya samIpe prArthaye.aham|


etatkAraNAd ahaM yuShmAn draShTuM saMlapitu nchAhUyam isrAyelvashIyAnAM pratyAshAhetoham etena shu Nkhalena baddho.abhavam|


tathA nirbhayena svareNotsAhena cha susaMvAdasya nigUDhavAkyaprachArAya vaktR^iाtA yat mahyaM dIyate tadarthaM mamApi kR^ite prArthanAM kurudhvaM|


yuShmAn sarvvAn adhi mama tAdR^isho bhAvo yathArtho yato.ahaM kArAvasthAyAM pratyuttarakaraNe susaMvAdasya prAmANyakaraNe cha yuShmAn sarvvAn mayA sArddham ekAnugrahasya bhAgino matvA svahR^idaye dhArayAmi|


prabhuranIShipharasya parivArAn prati kR^ipAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn


tatsusaMvAdakAraNAd ahaM duShkarmmeva bandhanadashAparyyantaM kleshaM bhu nje kintvIshvarasya vAkyam abaddhaM tiShThati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्