Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:38 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

38 puna rmama mukhaM na drakShyatha visheShata eShA yA kathA tenAkathi tatkAraNAt shokaM vilApa ncha kR^itvA kaNThaM dhR^itvA chumbitavantaH| pashchAt te taM potaM nItavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 पुन र्मम मुखं न द्रक्ष्यथ विशेषत एषा या कथा तेनाकथि तत्कारणात् शोकं विलापञ्च कृत्वा कण्ठं धृत्वा चुम्बितवन्तः। पश्चात् ते तं पोतं नीतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 পুন ৰ্মম মুখং ন দ্ৰক্ষ্যথ ৱিশেষত এষা যা কথা তেনাকথি তৎকাৰণাৎ শোকং ৱিলাপঞ্চ কৃৎৱা কণ্ঠং ধৃৎৱা চুম্বিতৱন্তঃ| পশ্চাৎ তে তং পোতং নীতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 পুন র্মম মুখং ন দ্রক্ষ্যথ ৱিশেষত এষা যা কথা তেনাকথি তৎকারণাৎ শোকং ৱিলাপঞ্চ কৃৎৱা কণ্ঠং ধৃৎৱা চুম্বিতৱন্তঃ| পশ্চাৎ তে তং পোতং নীতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ပုန ရ္မမ မုခံ န ဒြက္ၐျထ ဝိၑေၐတ ဧၐာ ယာ ကထာ တေနာကထိ တတ္ကာရဏာတ် ၑောကံ ဝိလာပဉ္စ ကၖတွာ ကဏ္ဌံ ဓၖတွာ စုမ္ဗိတဝန္တး၊ ပၑ္စာတ် တေ တံ ပေါတံ နီတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 puna rmama mukhaM na drakSyatha vizESata ESA yA kathA tEnAkathi tatkAraNAt zOkaM vilApanjca kRtvA kaNThaM dhRtvA cumbitavantaH| pazcAt tE taM pOtaM nItavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:38
7 अन्तरसन्दर्भाः  

te maNDalyA preritAH santaH phaiNIkIshomirondeshAbhyAM gatvA bhinnadeshIyAnAM manaHparivarttanasya vArttayA bhrAtR^iNAM paramAhlAdam ajanayan|


adhunA pashyata yeShAM samIpe.aham IshvarIyarAjyasya susaMvAdaM prachAryya bhramaNaM kR^itavAn etAdR^ishA yUyaM mama vadanaM puna rdraShTuM na prApsyatha etadapyahaM jAnAmi|


tataH kaisariyAnagaranivAsinaH katipayAH shiShyA asmAbhiH sArddham itvA kR^iprIyena mnAsannAmnA yena prAchInashiShyena sArddham asmAbhi rvastavyaM tasya samIpam asmAn nItavantaH|


tatasteShu saptasu dineShu yApiteShu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt te sabAlavR^iddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pashchAdvayaM jaladhitaTe jAnupAtaM prArthayAmahi|


kintu shrIyuktasya samIpam etasmin kiM lekhanIyam ityasya kasyachin nirNayasya na jAtatvAd etasya vichAre sati yathAhaM lekhituM ki nchana nishchitaM prApnomi tadarthaM yuShmAkaM samakShaM visheShato he AgripparAja bhavataH samakSham etam Anaye|


ko.api taM pratyanAdaraM na karotu kintu sa mamAntikaM yad AgantuM shaknuyAt tadarthaM yuShmAbhiH sakushalaM preShyatAM| bhrAtR^ibhiH sArddhamahaM taM pratIkShe|


ato yAvat samayastiShThati tAvat sarvvAn prati visheShato vishvAsaveshmavAsinaH pratyasmAbhi rhitAchAraH karttavyaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्