Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 yato mayA gamane kR^itaeva durjayA vR^ikA yuShmAkaM madhyaM pravishya vrajaM prati nirdayatAm AchariShyanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 यतो मया गमने कृतएव दुर्जया वृका युष्माकं मध्यं प्रविश्य व्रजं प्रति निर्दयताम् आचरिष्यन्ति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যতো মযা গমনে কৃতএৱ দুৰ্জযা ৱৃকা যুষ্মাকং মধ্যং প্ৰৱিশ্য ৱ্ৰজং প্ৰতি নিৰ্দযতাম্ আচৰিষ্যন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যতো মযা গমনে কৃতএৱ দুর্জযা ৱৃকা যুষ্মাকং মধ্যং প্রৱিশ্য ৱ্রজং প্রতি নির্দযতাম্ আচরিষ্যন্তি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယတော မယာ ဂမနေ ကၖတဧဝ ဒုရ္ဇယာ ဝၖကာ ယုၐ္မာကံ မဓျံ ပြဝိၑျ ဝြဇံ ပြတိ နိရ္ဒယတာမ် အာစရိၐျန္တိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yatO mayA gamanE kRtaEva durjayA vRkA yuSmAkaM madhyaM pravizya vrajaM prati nirdayatAm AcariSyanti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:29
18 अन्तरसन्दर्भाः  

pashyata, vR^ikayUthamadhye meShaH yathAvistathA yuShmAna prahiNomi, tasmAd yUyam ahiriva satarkAH kapotAivAhiMsakA bhavata|


apara ncha ye janA meShaveshena yuShmAkaM samIpam AgachChanti, kintvantardurantA vR^ikA etAdR^ishebhyo bhaviShyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalena tAn parichetuM shaknutha|


yUyaM yAta, pashyata, vR^ikANAM madhye meShashAvakAniva yuShmAn prahiNomi|


he kShudrameShavraja yUyaM mA bhaiShTa yuShmabhyaM rAjyaM dAtuM yuShmAkaM pituH sammatirasti|


kintu yo jano meShapAlako na, arthAd yasya meShA nijA na bhavanti, ya etAdR^isho vaitanikaH sa vR^ikam AgachChantaM dR^iShTvA mejavrajaM vihAya palAyate, tasmAd vR^ikastaM vrajaM dhR^itvA vikirati|


bhojane samApte sati yIshuH shimonpitaraM pR^iShTavAn, he yUnasaH putra shimon tvaM kim etebhyodhikaM mayi prIyase? tataH sa uditavAn satyaM prabho tvayi prIye.ahaM tad bhavAn jAnAti; tadA yIshurakathayat tarhi mama meShashAvakagaNaM pAlaya|


yUyaM sveShu tathA yasya vrajasyAdhyakShan AtmA yuShmAn vidhAya nyayu Nkta tatsarvvasmin sAvadhAnA bhavata, ya samAja ncha prabhu rnijaraktamUlyena krItavAna tam avata,


yuShmAkaM madhyavarttI ya Ishvarasya meShavR^indo yUyaM taM pAlayata tasya vIkShaNaM kuruta cha, Avashyakatvena nahi kintu svechChAto na va kulobhena kintvichChukamanasA|


aparaM pUrvvakAle yathA lokAnAM madhye mithyAbhaviShyadvAdina upAtiShThan tathA yuShmAkaM madhye.api mithyAshikShakA upasthAsyanti, te sveShAM kretAraM prabhum ana NgIkR^itya satvaraM vinAshaM sveShu varttayanti vinAshakavaidharmmyaM guptaM yuShmanmadhyam AneShyanti|


phalataH sheShasamaye svechChAto .adharmmAchAriNo nindakA upasthAsyantIti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्