Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 kintu mayA bandhanaM kleshashcha bhoktavya iti pavitra AtmA nagare nagare pramANaM dadAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु मया बन्धनं क्लेशश्च भोक्तव्य इति पवित्र आत्मा नगरे नगरे प्रमाणं ददाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু মযা বন্ধনং ক্লেশশ্চ ভোক্তৱ্য ইতি পৱিত্ৰ আত্মা নগৰে নগৰে প্ৰমাণং দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু মযা বন্ধনং ক্লেশশ্চ ভোক্তৱ্য ইতি পৱিত্র আত্মা নগরে নগরে প্রমাণং দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု မယာ ဗန္ဓနံ က္လေၑၑ္စ ဘောက္တဝျ ဣတိ ပဝိတြ အာတ္မာ နဂရေ နဂရေ ပြမာဏံ ဒဒါတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu mayA bandhanaM klEzazca bhOktavya iti pavitra AtmA nagarE nagarE pramANaM dadAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:23
14 अन्तरसन्दर्भाः  

te yathaitad yAtanAsthAnaM nAyAsyanti tathA mantraNAM dAtuM teShAM samIpam iliyAsaraM preraya|


yathA mayA yuShmAkaM shAnti rjAyate tadartham etAH kathA yuShmabhyam achakathaM; asmin jagati yuShmAkaM klesho ghaTiShyate kintvakShobhA bhavata yato mayA jagajjitaM|


bahuduHkhAni bhuktvApIshvararAjyaM praveShTavyam iti kAraNAd dharmmamArge sthAtuM vinayaM kR^itvA shiShyagaNasya manaHsthairyyam akurutAM|


sIlatImathiyayo rmAkidaniyAdeshAt sametayoH satoH paula uttaptamanA bhUtvA yIshurIshvareNAbhiShikto bhavatIti pramANaM yihUdIyAnAM samIpe prAdAt|


yihUdIyAnAm anyadeshIyalokAnA ncha samIpa etAdR^ishaM sAkShyaM dadAmi|


tathApi taM kleshamahaM tR^iNAya na manye; IshvarasyAnugrahaviShayakasya susaMvAdasya pramANaM dAtuM, prabho ryIshoH sakAshAda yasyAH sevAyAH bhAraM prApnavaM tAM sevAM sAdhayituM sAnandaM svamArgaM samApayituु ncha nijaprANAnapi priyAn na manye|


sosmAkaM samIpametya paulasya kaTibandhanaM gR^ihItvA nijahastApAdAn baddhvA bhAShitavAn yasyedaM kaTibandhanaM taM yihUdIyalokA yirUshAlamanagara itthaM baddhvA bhinnadeshIyAnAM kareShu samarpayiShyantIti vAkyaM pavitra AtmA kathayati|


sa sahasrasenApatiH sannidhAvAgamya paulaM dhR^itvA shR^i Nkhaladvayena baddham Adishya tAn pR^iShTavAn eSha kaH? kiM karmma chAyaM kR^itavAn?


tatra shiShyagaNasya sAkShAtkaraNAya vayaM tatra saptadinAni sthitavantaH pashchAtte pavitreNAtmanA paulaM vyAharan tvaM yirUshAlamnagaraM mA gamaH|


etasmin samaye AtmA philipam avadat, tvam rathasya samIpaM gatvA tena sArddhaM mila|


mama nAmanimitta ncha tena kiyAn mahAn klesho bhoktavya etat taM darshayiShyAmi|


varttamAnaiH kleshaiH kasyApi chA nchalyaM yathA na jAyate tathA te tvayA sthirIkriyantAM svakIyadharmmamadhi samAshvAsyantA ncheti tam AdishaM|


pavitra AtmA spaShTam idaM vAkyaM vadati charamakAle katipayalokA vahninA NkitatvAt


yadi vayaM tam ana NgIkurmmastarhi so .asmAnapyana NgIkariShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्