Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 yataH paula AshiyAdeshe kAlaM yApayitum nAbhilaShan iphiShanagaraM tyaktvA yAtuM mantraNAM sthirIkR^itavAn; yasmAd yadi sAdhyaM bhavati tarhi nistArotsavasya pa nchAshattamadine sa yirUshAlamyupasthAtuM matiM kR^itavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यतः पौल आशियादेशे कालं यापयितुम् नाभिलषन् इफिषनगरं त्यक्त्वा यातुं मन्त्रणां स्थिरीकृतवान्; यस्माद् यदि साध्यं भवति तर्हि निस्तारोत्सवस्य पञ्चाशत्तमदिने स यिरूशालम्युपस्थातुं मतिं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যতঃ পৌল আশিযাদেশে কালং যাপযিতুম্ নাভিলষন্ ইফিষনগৰং ত্যক্ত্ৱা যাতুং মন্ত্ৰণাং স্থিৰীকৃতৱান্; যস্মাদ্ যদি সাধ্যং ভৱতি তৰ্হি নিস্তাৰোৎসৱস্য পঞ্চাশত্তমদিনে স যিৰূশালম্যুপস্থাতুং মতিং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যতঃ পৌল আশিযাদেশে কালং যাপযিতুম্ নাভিলষন্ ইফিষনগরং ত্যক্ত্ৱা যাতুং মন্ত্রণাং স্থিরীকৃতৱান্; যস্মাদ্ যদি সাধ্যং ভৱতি তর্হি নিস্তারোৎসৱস্য পঞ্চাশত্তমদিনে স যিরূশালম্যুপস্থাতুং মতিং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယတး ပေါ်လ အာၑိယာဒေၑေ ကာလံ ယာပယိတုမ် နာဘိလၐန် ဣဖိၐနဂရံ တျက္တွာ ယာတုံ မန္တြဏာံ သ္ထိရီကၖတဝါန်; ယသ္မာဒ် ယဒိ သာဓျံ ဘဝတိ တရှိ နိသ္တာရောတ္သဝသျ ပဉ္စာၑတ္တမဒိနေ သ ယိရူၑာလမျုပသ္ထာတုံ မတိံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yataH paula AziyAdEzE kAlaM yApayitum nAbhilaSan iphiSanagaraM tyaktvA yAtuM mantraNAM sthirIkRtavAn; yasmAd yadi sAdhyaM bhavati tarhi nistArOtsavasya panjcAzattamadinE sa yirUzAlamyupasthAtuM matiM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:16
17 अन्तरसन्दर्भाः  

pitareNa bahirdvAra Ahate sati rodAnAmA bAlikA draShTuM gatA|


teShu phrugiyAgAlAtiyAdeshamadhyena gateShu satsu pavitra AtmA tAn AshiyAdeshe kathAM prakAshayituM pratiShiddhavAn|


tata iphiShanagara upasthAya tatra tau visR^ijya svayaM bhajanabhvanaM pravishya yihUdIyaiH saha vichAritavAn|


yirUshAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pashchAd IshvarechChAyAM jAtAyAM yuShmAkaM samIpaM pratyAgamiShyAmi| tataH paraM sa tai rvisR^iShTaH san jalapathena iphiShanagarAt prasthitavAn|


karinthanagara ApallasaH sthitikAle paula uttarapradeshairAgachChan iphiShanagaram upasthitavAn| tatra katipayashiShyAn sAkShat prApya tAn apR^ichChat,


sarvveShveteShu karmmasu sampanneShu satsu paulo mAkidaniyAkhAyAdeshAbhyAM yirUshAlamaM gantuM matiM kR^itvA kathitavAn tatsthAnaM yAtrAyAM kR^itAyAM satyAM mayA romAnagaraM draShTavyaM|


apara ncha nistArotsavAt paraM pa nchAshattame dine samupasthite sati te sarvve ekAchittIbhUya sthAna ekasmin militA Asan|


anantaraM vayaM potenAgrasarA bhUtvAsmanagaram uttIryya paulaM grahItuM matim akurmma yataH sa tatra padbhyAM vrajituM matiM kR^itveti nirUpitavAn|


teShu tasya samIpam upasthiteShu sa tebhya imAM kathAM kathitavAn, aham AshiyAdeshe prathamAgamanam ArabhyAdya yAvad yuShmAkaM sannidhau sthitvA sarvvasamaye yathAcharitavAn tad yUyaM jAnItha;


pashyata sAmpratam AtmanAkR^iShTaH san yirUshAlamnagare yAtrAM karomi, tatra mAmprati yadyad ghaTiShyate tAnyahaM na jAnAmi;


birayAnagarIyasopAtraH thiShalanIkIyAristArkhasikundau darbbonagarIyagAyatImathiyau AshiyAdeshIyatukhikatraphimau cha tena sArddhaM AshiyAdeshaM yAvad gatavantaH|


kiNvashUnyapUpotsavadine cha gate sati vayaM philipInagarAt toyapathena gatvA pa nchabhi rdinaistroyAnagaram upasthAya tatra saptadinAnyavAtiShThAma|


tatra shiShyagaNasya sAkShAtkaraNAya vayaM tatra saptadinAni sthitavantaH pashchAtte pavitreNAtmanA paulaM vyAharan tvaM yirUshAlamnagaraM mA gamaH|


bahuShu vatsareShu gateShu svadeshIyalokAnAM nimittaM dAnIyadravyANi naivedyAni cha samAdAya punarAgamanaM kR^itavAn|


tathApi nistArotsavAt paraM pa nchAshattamadinaM yAvad iphiShapuryyAM sthAsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्