Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:47 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

47 parameshvaro dine dine paritrANabhAjanai rmaNDalIm avarddhayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 परमेश्वरो दिने दिने परित्राणभाजनै र्मण्डलीम् अवर्द्धयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 পৰমেশ্ৱৰো দিনে দিনে পৰিত্ৰাণভাজনৈ ৰ্মণ্ডলীম্ অৱৰ্দ্ধযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 পরমেশ্ৱরো দিনে দিনে পরিত্রাণভাজনৈ র্মণ্ডলীম্ অৱর্দ্ধযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 ပရမေၑွရော ဒိနေ ဒိနေ ပရိတြာဏဘာဇနဲ ရ္မဏ္ဍလီမ် အဝရ္ဒ္ဓယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 paramEzvarO dinE dinE paritrANabhAjanai rmaNPalIm avarddhayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:47
25 अन्तरसन्दर्भाः  

kintu tadupadeshe sarvve lokA niviShTachittAH sthitAstasmAt te tatkarttuM nAvakAshaM prApuH|


atha yIsho rbuddhiH sharIra ncha tathA tasmin Ishvarasya mAnavAnA nchAnugraho varddhitum Arebhe|


prabhoH karasteShAM sahAya AsIt tasmAd aneke lokA vishvasya prabhuM prati parAvarttanta|


sa svayaM sAdhu rvishvAsena pavitreNAtmanA cha paripUrNaH san ganoniShTayA prabhAvAsthAM karttuM sarvvAn upadiShTavAn tena prabhoH shiShyA aneke babhUvuH|


tadA kathAmIdR^ishIM shrutvA bhinnadeshIyA AhlAditAH santaH prabhoH kathAM dhanyAM dhanyAm avadan, yAvanto lokAshcha paramAyuH prAptinimittaM nirUpitA Asan teे vyashvasan|


tau dvau janau yugapad ikaniyanagarasthayihUdIyAnAM bhajanabhavanaM gatvA yathA bahavo yihUdIyA anyadeेshIyalokAshcha vyashvasan tAdR^ishIM kathAM kathitavantau|


tatra susaMvAdaM prachAryya bahulokAn shiShyAn kR^itvA tau lustrAm ikaniyam AntiyakhiyA ncha parAvR^itya gatau|


tenaiva sarvve dharmmasamAjAH khrIShTadharmme susthirAH santaH pratidinaM varddhitA abhavan|


tasmAd aneke yihUdIyA anyadeshIyAnAM mAnyA striyaH puruShAshchAneke vyashvasan|


yato yuShmAkaM yuShmatsantAnAnA ncha dUrasthasarvvalokAnA ncha nimittam arthAd asmAkaM prabhuH parameshvaro yAvato lAkAn AhvAsyati teShAM sarvveShAM nimittam ayama NgIkAra Aste|


tataH paraM ye sAnandAstAM kathAm agR^ihlan te majjitA abhavan| tasmin divase prAyeNa trINi sahasrANi lokAsteShAM sapakShAH santaH


yadaghaTata tad dR^iShTA sarvve lokA Ishvarasya guNAn anvavadan tasmAt lokabhayAt tau daNDayituM kamapyupAyaM na prApya te punarapi tarjayitvA tAvatyajan|


anyachcha preritA mahAshaktiprakAshapUrvvakaM prabho ryIshorutthAne sAkShyam adaduH, teShu sarvveShu mahAnugraho.abhavachcha|


tathApi ye lokAstayorupadesham ashR^iNvan teShAM prAyeNa pa nchasahasrANi janA vyashvasan|


tasmin samaye shiShyANAM bAhulyAt prAtyahikadAnasya vishrANanai rbhinnadeshIyAnAM vidhavAstrIgaNa upekShite sati ibrIyalokaiH sahAnyadeshIyAnAM vivAda upAtiShThat|


apara ncha Ishvarasya kathA deshaM vyApnot visheShato yirUshAlami nagare shiShyANAM saMkhyA prabhUtarUpeNAvarddhata yAjakAnAM madhyepi bahavaH khrIShTamatagrAhiNo.abhavan|


itthaM sati yihUdiyAgAlIlshomiroNadeshIyAH sarvvA maNDalyo vishrAmaM prAptAstatastAsAM niShThAbhavat prabho rbhiyA pavitrasyAtmanaH sAntvanayA cha kAlaM kShepayitvA bahusaMkhyA abhavan|


etAdR^ishaM dR^iShTvA lodshAroNanivAsino lokAH prabhuM prati parAvarttanta|


etai ryo janaH khrIShTaM sevate, sa eveshvarasya tuShTikaro manuShyaishcha sukhyAtaH|


apara ncha tena ye niyuktAsta AhUtA api ye cha tenAhUtAste sapuNyIkR^itAH, ye cha tena sapuNyIkR^itAste vibhavayuktAH|


isrAyelIyalokeShu yishAyiyo.api vAchametAM prAchArayat, isrAyelIyavaMshAnAM yA saMkhyA sA tu nishchitaM| samudrasikatAsaMkhyAsamAnA yadi jAyate| tathApi kevalaM lokairalpaistrANaM vrajiShyate|


yato heto rye vinashyanti te tAM krushasya vArttAM pralApamiva manyante ki ncha paritrANaM labhamAneShvasmAsu sA IshvarIyashaktisvarUpA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्