Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:45 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

45 phalato gR^ihANi dravyANi cha sarvvANi vikrIya sarvveShAM svasvaprayojanAnusAreNa vibhajya sarvvebhyo.adadan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 फलतो गृहाणि द्रव्याणि च सर्व्वाणि विक्रीय सर्व्वेषां स्वस्वप्रयोजनानुसारेण विभज्य सर्व्वेभ्योऽददन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 ফলতো গৃহাণি দ্ৰৱ্যাণি চ সৰ্ৱ্ৱাণি ৱিক্ৰীয সৰ্ৱ্ৱেষাং স্ৱস্ৱপ্ৰযোজনানুসাৰেণ ৱিভজ্য সৰ্ৱ্ৱেভ্যোঽদদন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 ফলতো গৃহাণি দ্রৱ্যাণি চ সর্ৱ্ৱাণি ৱিক্রীয সর্ৱ্ৱেষাং স্ৱস্ৱপ্রযোজনানুসারেণ ৱিভজ্য সর্ৱ্ৱেভ্যোঽদদন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 ဖလတော ဂၖဟာဏိ ဒြဝျာဏိ စ သရွွာဏိ ဝိကြီယ သရွွေၐာံ သွသွပြယောဇနာနုသာရေဏ ဝိဘဇျ သရွွေဘျော'ဒဒန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 phalatO gRhANi dravyANi ca sarvvANi vikrIya sarvvESAM svasvaprayOjanAnusArENa vibhajya sarvvEbhyO'dadan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:45
20 अन्तरसन्दर्भाः  

tato yIshuravadat, yadi siddho bhavituM vA nChasi, tarhi gatvA nijasarvvasvaM vikrIya daridrebhyo vitara, tataH svarge vittaM lapsyase; AgachCha, matpashchAdvarttI cha bhava|


ato vadAmi yUyamapyayathArthena dhanena mitrANi labhadhvaM tato yuShmAsu padabhraShTeShvapi tAni chirakAlam AshrayaM dAsyanti|


iti kathAM shrutvA yIshustamavadat, tathApi tavaikaM karmma nyUnamAste, nijaM sarvvasvaM vikrIya daridrebhyo vitara, tasmAt svarge dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|


kintu sakkeyo daNDAyamAno vaktumArebhe, he prabho pashya mama yA sampattirasti tadarddhaM daridrebhyo dade, aparam anyAyaM kR^itvA kasmAdapi yadi kadApi ki nchit mayA gR^ihItaM tarhi tachchaturguNaM dadAmi|


tasmAt shiShyA ekaikashaH svasvashaktyanusArato yihUdIyadeshanivAsinAM bhratR^iNAM dinayApanArthaM dhanaM preShayituM nishchitya


teShAM madhye kasyApi dravyanyUnatA nAbhavad yatasteShAM gR^ihabhUmyAdyA yAH sampattaya Asan tA vikrIya


tanmUlyamAnIya preritAnAM charaNeShu taiH sthApitaM; tataH pratyekashaH prayojanAnusAreNa dattamabhavat|


pavitralokAnAm upakArArthakasevAmadhi yuShmAn prati mama likhanaM niShprayojanaM|


etasmin likhitamAste, yathA, vyayate sa jano rAyaM durgatebhyo dadAti cha| nityasthAyI cha taddharmmaH


sAMsArikajIvikAprApto yo janaH svabhrAtaraM dInaM dR^iShTvA tasmAt svIyadayAM ruNaddhi tasyAntara Ishvarasya prema kathaM tiShThet?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्