Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:38 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

38 tataH pitaraH pratyavadad yUyaM sarvve svaM svaM manaH parivarttayadhvaM tathA pApamochanArthaM yIshukhrIShTasya nAmnA majjitAshcha bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 ततः पितरः प्रत्यवदद् यूयं सर्व्वे स्वं स्वं मनः परिवर्त्तयध्वं तथा पापमोचनार्थं यीशुख्रीष्टस्य नाम्ना मज्जिताश्च भवत, तस्माद् दानरूपं परित्रम् आत्मानं लप्स्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 ততঃ পিতৰঃ প্ৰত্যৱদদ্ যূযং সৰ্ৱ্ৱে স্ৱং স্ৱং মনঃ পৰিৱৰ্ত্তযধ্ৱং তথা পাপমোচনাৰ্থং যীশুখ্ৰীষ্টস্য নাম্না মজ্জিতাশ্চ ভৱত, তস্মাদ্ দানৰূপং পৰিত্ৰম্ আত্মানং লপ্স্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 ততঃ পিতরঃ প্রত্যৱদদ্ যূযং সর্ৱ্ৱে স্ৱং স্ৱং মনঃ পরিৱর্ত্তযধ্ৱং তথা পাপমোচনার্থং যীশুখ্রীষ্টস্য নাম্না মজ্জিতাশ্চ ভৱত, তস্মাদ্ দানরূপং পরিত্রম্ আত্মানং লপ্স্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တတး ပိတရး ပြတျဝဒဒ် ယူယံ သရွွေ သွံ သွံ မနး ပရိဝရ္တ္တယဓွံ တထာ ပါပမောစနာရ္ထံ ယီၑုခြီၐ္ဋသျ နာမ္နာ မဇ္ဇိတာၑ္စ ဘဝတ, တသ္မာဒ် ဒါနရူပံ ပရိတြမ် အာတ္မာနံ လပ္သျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:38
43 अन्तरसन्दर्भाः  

ato yUyaM prayAya sarvvadeshIyAn shiShyAn kR^itvA pituH putrasya pavitrasyAtmanashcha nAmnA tAnavagAhayata; ahaM yuShmAn yadyadAdishaM tadapi pAlayituM tAnupAdishata|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


svIyaM svIyaM duritam a NgIkR^itya tasyAM yarddani tena majjitA babhUvuH|


anantaraM yIshuH susaMvAdaM prachArayan etAM kathAM kathayitum Arebhe, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|


kAlaH sampUrNa IshvararAjya ncha samIpamAgataM; atoheto ryUyaM manAMsi vyAvarttayadhvaM susaMvAde cha vishvAsita|


tatra yaH kashchid vishvasya majjito bhavet sa paritrAsyate kintu yo na vishvasiShyati sa daNDayiShyate|


tannAmnA yirUshAlamamArabhya sarvvadeshe manaHparAvarttanasya pApamochanasya cha susaMvAdaH prachArayitavyaH,


tadAnIM lokAstaM paprachChustarhi kiM karttavyamasmAbhiH?


yastasmin vishvasiti sa tasya nAmnA pApAnmukto bhaviShyati tasmin sarvve bhaviShyadvAdinopi etAdR^ishaM sAkShyaM dadati|


tataH prabho rnAmnA majjitA bhavateti tAnAj nApayat| anantaraM te svaiH sArddhaM katipayadinAni sthAtuM prArthayanta|


ato he bhrAtaraH, anena janena pApamochanaM bhavatIti yuShmAn prati prachAritam Aste|


ataH sA yoShit saparivArA majjitA satI vinayaM kR^itvA kathitavatI, yuShmAkaM vichArAd yadi prabhau vishvAsinI jAtAhaM tarhi mama gR^iham Agatya tiShThata| itthaM sA yatnenAsmAn asthApayat|


teShAM pUrvvIyalokAnAm aj nAnatAM pratIshvaro yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum Aj nApayati,


yihUdIyAnAm anyadeshIyalokAnA ncha samIpa etAdR^ishaM sAkShyaM dadAmi|


ataeva kuto vilambase? prabho rnAmnA prArthya nijapApaprakShAlanArthaM majjanAya samuttiShTha|


yathA te mayi vishvasya pavitrIkR^itAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teShAM j nAnachakShUMShi prasannAni karttuM tathAndhakArAd dIptiM prati shaitAnAdhikArAchcha IshvaraM prati matIH parAvarttayituM teShAM samIpaM tvAM preShyAmi|


prathamato dammeShaknagare tato yirUshAlami sarvvasmin yihUdIyadeshe anyeShu desheShu cha yeेna lokA matiM parAvarttya IshvaraM prati parAvarttayante, manaHparAvarttanayogyAni karmmANi cha kurvvanti tAdR^isham upadeshaM prachAritavAn|


ataH sveShAM pApamochanArthaM khedaM kR^itvA manAMsi parivarttayadhvaM, tasmAd IshvarAt sAntvanAprApteH samaya upasthAsyati;


isrAyelvaMshAnAM manaHparivarttanaM pApakShamA ncha karttuM rAjAnaM paritrAtAra ncha kR^itvA svadakShiNapArshve tasyAnnatim akarot|


kintvIshvarasya rAjyasya yIshukhrIShTasya nAmnashchAkhyAnaprachAriNaH philipasya kathAyAM vishvasya teShAM strIpuruShobhayalokA majjitA abhavan|


kintu pitarastaM pratyavadat tava mudrAstvayA vinashyantu yata Ishvarasya dAnaM mudrAbhiH krIyate tvamitthaM buddhavAn;


vayaM yAvanto lokA yIshukhrIShTe majjitA abhavAma tAvanta eva tasya maraNe majjitA iti kiM yUyaM na jAnItha?


vayaM tasya shoNitena muktim arthataH pApakShamAM labdhavantaH|


vayam AtmakR^itebhyo dharmmakarmmabhyastannahi kintu tasya kR^ipAtaH punarjanmarUpeNa prakShAlanena pravitrasyAtmano nUtanIkaraNena cha tasmAt paritrANAM prAptAH


tannidarshana nchAvagAhanaM (arthataH shArIrikamalinatAyA yastyAgaH sa nahi kintvIshvarAyottamasaMvedasya yA prataj nA saiva) yIshukhrIShTasya punarutthAnenedAnIm asmAn uttArayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्