Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:37 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

37 etAdR^ishIM kathAM shrutvA teShAM hR^idayAnAM vidIrNatvAt te pitarAya tadanyapreritebhyashcha kathitavantaH, he bhrAtR^igaNa vayaM kiM kariShyAmaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 एतादृशीं कथां श्रुत्वा तेषां हृदयानां विदीर्णत्वात् ते पितराय तदन्यप्रेरितेभ्यश्च कथितवन्तः, हे भ्रातृगण वयं किं करिष्यामः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 এতাদৃশীং কথাং শ্ৰুৎৱা তেষাং হৃদযানাং ৱিদীৰ্ণৎৱাৎ তে পিতৰায তদন্যপ্ৰেৰিতেভ্যশ্চ কথিতৱন্তঃ, হে ভ্ৰাতৃগণ ৱযং কিং কৰিষ্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 এতাদৃশীং কথাং শ্রুৎৱা তেষাং হৃদযানাং ৱিদীর্ণৎৱাৎ তে পিতরায তদন্যপ্রেরিতেভ্যশ্চ কথিতৱন্তঃ, হে ভ্রাতৃগণ ৱযং কিং করিষ্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ဧတာဒၖၑီံ ကထာံ ၑြုတွာ တေၐာံ ဟၖဒယာနာံ ဝိဒီရ္ဏတွာတ် တေ ပိတရာယ တဒနျပြေရိတေဘျၑ္စ ကထိတဝန္တး, ဟေ ဘြာတၖဂဏ ဝယံ ကိံ ကရိၐျာမး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 EtAdRzIM kathAM zrutvA tESAM hRdayAnAM vidIrNatvAt tE pitarAya tadanyaprEritEbhyazca kathitavantaH, hE bhrAtRgaNa vayaM kiM kariSyAmaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:37
20 अन्तरसन्दर्भाः  

tadAnIM lokAstaM paprachChustarhi kiM karttavyamasmAbhiH?


tataH paraM karasa nchAyino majjanArtham Agatya paprachChuH he guro kiM karttavyamasmAbhiH?


anantaraM senAgaNa etya paprachCha kimasmAbhi rvA karttavyam? tataH sobhidadhe kasya kAmapi hAniM mA kArShTa tathA mR^iShApavAdaM mA kuruta nijavetanena cha santuShya tiShThata|


tAM kathaM shrutvA te svasvamanasi prabodhaM prApya jyeShThAnukramaM ekaikashaH sarvve bahiragachChan tato yIshurekAkI tayakttobhavat madhyasthAne daNDAyamAnA sA yoShA cha sthitA|


he bhrAtR^igaNa yIshudhAriNAM lokAnAM pathadarshako yo yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakShIbhavanasyAvashyakatvam AsIt|


tataH paraM pR^iShTavAnahaM, he prabho mayA kiM karttavyaM? tataH prabhurakathayat, utthAya dammeShakanagaraM yAhi tvayA yadyat karttavyaM nirUpitamAste tat tatra tvaM j nApayiShyase|


etadvAkye shrute teShAM hR^idayAni viddhAnyabhavan tataste tAn hantuM mantritavantaH|


imAM kathAM shrutvA te manaHsu biddhAH santastaM prati dantagharShaNam akurvvan|


aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaM tataH param Aj nAyAm upasthitAyAm pApam ajIvat tadAham amriye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्